________________
*R
KSRK
१०० वृहज्जैनवाणीसंग्रह . त्रिकालदर्शी लोकेशो लोकधाता दृव्रतः । सर्वलोका- : तिगः पूज्यः सालोकैकसारथिः ॥ १ ॥ पुराणपुरुषः पूर्वः । * कृत्पूर्वांगविस्तरः । आदिदेवः पुराणायः पुरुदेवोऽधिदेवता ।
॥२॥ युगमुख्यो युगज्येष्ठो युगादिस्थितिदेशकः ।। कल्याणवर्णः कल्याणः कल्यः कल्याणलक्षणः ॥ ३॥ कल्याणः प्रकृतिर्दीतः कल्याणात्मा विकल्मषः । विकलंका, कलातीतः कलिलघ्नः कलाधरः ॥ ४ ॥ देवदेवो जगन्नाथो । जगद्वन्धुर्जगद्विभुः । जगद्धितषी लोकज्ञः सर्वगो जगदग्रजः ।
॥५॥ चराचरगुरुर्गोप्यो गूढात्मा गूढगोचरः । सद्यो नातः । * प्रकाशात्मा ज्वलज्ज्वलनसमभः ॥६॥ आदित्यवर्णो है
भर्माभः सुप्रभः कनकप्रभः । सुवर्णवर्णो रुक्माभः सूर्यकोटि। समप्रभः ॥७॥ तपनीयनिभस्तुंगो बालाकाभोऽनलप्रमः * संध्याभ्रव हेमाभस्तप्तचामीकरच्छविः ॥८॥ निष्टप्तकनच्छायः कनकाञ्चनसन्निभः। हिरण्यवर्णः स्वर्णाभः । शातकुम्भनिभप्रभः ॥९॥ द्युम्नभाजातरूपाभो दीराजाम्बूनदद्युतिः । सुधौतकलधौतश्रीः प्रदीप्तो हाटकद्युतिः॥१०॥ । शिष्टेटः पुष्टिदः पुष्टः स्पष्टः स्पष्टाक्षरक्षमः । शत्रुघ्नोप्रतियो- ।
ऽमोघः प्रशास्ता शासिता स्वभूः ॥ शान्तिनिष्ठो मुनिज्येष्ठः । । शिवतातिः शिवप्रदः । शान्तिदः शान्तिकृच्छान्तिः कांति* मान्कामितप्रदः ॥ १२ ॥ श्रेयोनिधिरधिष्ठानमप्रतिष्ठः पतिष्ठितः । सुस्थितः स्थावरः स्थाणुः प्रथीयान्मथितः पृथुः।।१३ ।
इति त्रिकालदर्यादि शतम् ॥ ६ ॥ अर्थ: