SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ *7--- AREE* ..... ....... ....... ...........vv www. . ... -- बृहज्जनवाणीसग्रह वृहन्वृहस्पतिग्मिी वाचस्पतिरुदारधीः । मनीषी धिषणो । धीमाञ्छेमुशीषो गिरांपतिः ॥ १ ॥ नैकरूपो नयस्तुंगो । नैकात्मा नैकधर्मकृत् । अविज्ञेयोऽप्रतात्मा कृतज्ञः कृतलक्षणः ॥ २ ॥ ज्ञानगो दयागर्भो रत्नगर्भः प्रभास्वरः।। पद्मगर्भो जगद्गर्भो हेमगर्भः सुदर्शनः ॥३॥ लक्ष्मीवांत्रिदशाऽध्यक्षो दृढ़ीयानिन ईशिता । मनोहरो मनोज्ञांगो धीरो गंभीरशासनः ॥ ४॥ धर्मयूपो दयायागो धर्मनेमि । मुनीश्वरः । धर्मचक्रायुधो देवः कर्महा धर्मघोषणः ॥ ५ ॥ अमोधवागमोघाज्ञो निर्मलोऽमोघशासनः । सुरूपः सुभगस्त्यागी समयज्ञः समाहितः ॥ ६॥ सुस्थितः स्वास्थ्यभास्वस्थो नीरजस्को निरुद्धवः । अलेपो निष्कलंकात्मा वीतरागो गतस्पृहः ॥७॥ वश्येन्द्रियो नियुक्तात्मा निःसपत्नो जितेन्द्रियः । प्रशान्तोऽनन्तधामर्षिमंगलं मलहा नधः ॥ ८॥ अनीगुपमाभूतो दृष्टिबमगोचरः । अमूर्ती । * मूर्तिमानेको नैको नानकतत्त्वहक् ॥ ९॥ अध्यात्मगम्यो । गम्यात्मा योगविद्योगिवन्दितः । सर्वत्रगः सदाभावी त्रिकालविषयार्थदृक् ॥ १० ॥ शंकरः शंवदो दान्तो दमी। शान्तिपरायणः । अधिपः परमानन्दः परात्मज्ञः परात्परः । ॥ ११॥ त्रिजगवल्लभोऽभ्यर्च्यनिजगन्मलोदय । त्रिजग* पतिपूजांघिस्त्रिलोकाग्रशिखामणिः ॥ १२ ॥ इति बृहदादिशतम् ॥८॥ *RAKAKKAKASKHER*
SR No.010576
Book TitleVruhhajain Vani Sangraha
Original Sutra AuthorN/A
AuthorAjitvirya Shastri
PublisherSharda Pustakalaya Calcutta
Publication Year1936
Total Pages410
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy