________________
*7---
AREE*
..... ....... ....... ...........vv www. . ...
--
बृहज्जनवाणीसग्रह वृहन्वृहस्पतिग्मिी वाचस्पतिरुदारधीः । मनीषी धिषणो । धीमाञ्छेमुशीषो गिरांपतिः ॥ १ ॥ नैकरूपो नयस्तुंगो । नैकात्मा नैकधर्मकृत् । अविज्ञेयोऽप्रतात्मा कृतज्ञः कृतलक्षणः ॥ २ ॥ ज्ञानगो दयागर्भो रत्नगर्भः प्रभास्वरः।। पद्मगर्भो जगद्गर्भो हेमगर्भः सुदर्शनः ॥३॥ लक्ष्मीवांत्रिदशाऽध्यक्षो दृढ़ीयानिन ईशिता । मनोहरो मनोज्ञांगो धीरो गंभीरशासनः ॥ ४॥ धर्मयूपो दयायागो धर्मनेमि । मुनीश्वरः । धर्मचक्रायुधो देवः कर्महा धर्मघोषणः ॥ ५ ॥ अमोधवागमोघाज्ञो निर्मलोऽमोघशासनः । सुरूपः सुभगस्त्यागी समयज्ञः समाहितः ॥ ६॥ सुस्थितः स्वास्थ्यभास्वस्थो नीरजस्को निरुद्धवः । अलेपो निष्कलंकात्मा वीतरागो गतस्पृहः ॥७॥ वश्येन्द्रियो नियुक्तात्मा निःसपत्नो जितेन्द्रियः । प्रशान्तोऽनन्तधामर्षिमंगलं मलहा
नधः ॥ ८॥ अनीगुपमाभूतो दृष्टिबमगोचरः । अमूर्ती । * मूर्तिमानेको नैको नानकतत्त्वहक् ॥ ९॥ अध्यात्मगम्यो ।
गम्यात्मा योगविद्योगिवन्दितः । सर्वत्रगः सदाभावी त्रिकालविषयार्थदृक् ॥ १० ॥ शंकरः शंवदो दान्तो दमी। शान्तिपरायणः । अधिपः परमानन्दः परात्मज्ञः परात्परः ।
॥ ११॥ त्रिजगवल्लभोऽभ्यर्च्यनिजगन्मलोदय । त्रिजग* पतिपूजांघिस्त्रिलोकाग्रशिखामणिः ॥ १२ ॥
इति बृहदादिशतम् ॥८॥
*RAKAKKAKASKHER*