________________
NANNANA
NANrnwAAAAMR.
*--
*- 1१८
बृहज्जैनवाणीसंग्रह दिक्षो दक्षिणोध्वर्युरध्वरः ॥ ११ ॥ आनंदो नंदनो नंदो * वंद्योऽनियोऽभिनंदनः । कामहा कामदः काम्यः कामधेनुररिंजयः ।। १२ ॥
इति महामुन्न्यादिशतम् ॥ ६ ॥ अर्ध । ___ असंस्कृतः सुसंस्कारः प्राकृतो वैकृतांतकृत् । अंतकृत्कातिगुः कांताश्चंताममणिरभीष्टदः ॥१॥ अजितोजितकामारिरमितोऽमितशासनः जितक्रोधो जितामित्रो जितक्लेशो जितांतकः ॥२॥ जिनेंद्रः परमानंदो मुनींद्रो दुंदुभिक स्वनः । महेंद्रवंद्यो योगींद्रो यतीन्द्रो नाभिनंदनः।।शानाभयो ।
नाभिजो जातः सुत्रतो मनुरुत्तमः । अभेद्योऽनत्ययोऽनाश्वानधिकोऽधिगुरु सुधीः॥४॥ सुमेधा विक्रमी स्वामी दुराधर्षा निरुत्सुकः । विशिष्टः शिष्टभुक् शिष्टः प्रत्ययः कामनोऽनघः ॥५॥ क्षेमी क्षेमंकरोऽक्षय्यः क्षेमधर्मपतिः क्षमी । * अग्राह्यो ज्ञाननिग्राह्यो ध्यानगम्यो निरुत्तरः ॥६॥ सुकृती। * धातुरिज्याहः सुनयश्चतुराननः । श्रीनिवाशश्चतुर्वक्त्रश्चतुरास्यश्चतुर्मुखः ॥७॥ सत्यात्मा सत्यविज्ञानः सत्यवाक्स-1
त्यशासनः । सत्याशीः सत्यसंधानः सत्यः सत्यपरायणः । * ॥ ८॥ स्थेयान्स्थवीयान्नदीयान्दवीयान्दूरदर्शनः । अणो
रणीयाननणुर्गुरुरायो गरीयसां ॥९॥ सदायोगः सदाभोगः । । सदातृप्तः सदाशिवः । सदागतिः सदासौख्यः सदाविद्यः
सदोदयः॥ १०॥ सुघोपः सुमुखः सौम्यः मुखदः सुहितः । * सुहृत् । सुगुप्तोगुप्तिभृद्गोप्ता लोकाध्यक्षो दमीश्वरः ॥११॥
इति असस्कृतादिशतम् ॥ ७॥ अयं । *RKARISHMARAKA