________________
*RAKSARASHTRARY
RAM
RANAAMRAMMAnnwww
. बृहज्जैनवाणीसंग्रह * महाप्राज्ञो महाभागो महानंदो महाकविः ॥ १० ॥ महा
महामहाकीर्तिर्महाकोतिर्महावपुः । महादानो महाज्ञानो महा* योगो महागुणः ॥ ११ ॥ महामहपतिः प्राप्तमहाकल्याणपंचकः। महाप्रभुमहाप्रातिहार्याधीशो महेश्वरः ॥ १२॥
इति श्रीवृक्षादिशतम् ॥ ५ ॥ अर्थे। महामुनिमहामौनी महाध्यानी महादमः। महाक्षमो । ॐ महाशीलो महायज्ञो महामखः ॥१॥ महावतपतिर्मह्यो * महाकांतिधरोऽधिपः। महामंत्री मयोऽमेयो महोपायो
महोदयः ॥ २ ॥ महाकारुण्यको मंता महामंत्रो महा* यतिः। महानादो महाघोषो महेज्यो महसांपतिः ॥३॥
महाध्वाधरो धुर्यों महौदार्यों महेष्टवाक् । महात्मा महसांधाम । महर्षिर्महितोदयः ॥४॥ महाक्लेशांकुशः शूरो महाभूतपति
गुरुः । महापराक्रमोऽनंतो महाक्रोधरिपुर्वशी ॥५॥
महाभवाब्धिसतारिर्महामोहाद्रिसूदनः । महागुणाकरः । * शांतो महायोगीश्वरः शमी॥ ६ ॥ महाध्यानपतियाता। । महाधर्मा महाव्रतः। महाकारिरात्मज्ञो महादेशे महे
शिता ॥७॥ सर्वक्लेशापहः साधुः सर्वदोषहरो हरः । असं। ख्येयोऽप्रमेयात्मा शमात्मा प्रशमाकरः ॥ ८॥ सर्वयोगी-1
श्वरोऽचित्यः श्रुतात्मा विष्टरश्रवाः । दांतात्मा दमतीर्थेशो! * योगात्मा ज्ञानसर्वगः ॥९॥ प्रधानमात्मा प्रकृतिः परमः । * परमोदयः। प्रक्षीणबंधः कामारिः क्षेमकक्षेमशासनः॥१०॥ र प्रणवः प्रणयः प्राणः प्राणदः प्रणतेश्वरः । प्रमाणं प्राणि* - * - *-*- * - **