________________
**
5
* 2
RRAKAR
vwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwww
६६ वृहज्जैनवाणीसंग्रह * वैभवः । सुसंवृतः सुगुप्तात्मा सुव्रत्सुनयतत्त्ववित् ।।८।। एकविद्यो महाविद्यो मुनिः परिवृढः पतिः। धीशो विद्यानिधिः ।
साक्षी विनेता विहतांतकः ॥६॥ पिता पितामहः पाता पवित्रः ।। • पावना गतिः । त्राता भिषग्वरो वयों वरदः परमः पुमान् । * ॥१०॥ कविः पुराणपुरुषो वर्षीयान्वृषभः पुरुः । प्रतिष्ठः प्रसवा हेतुर्भुवनैकपितामहः ॥११॥
इति महाशोकध्वजादिशतम् ॥ ४॥ अर्ध । श्रीवृक्षलक्षणः श्लक्ष्णो लक्षण्य शुभलक्षणः निरक्षः पुंड-1 रीकाक्षः पुष्कलः पुष्करेक्षणः ॥१॥ सिद्धिदः सिद्धसंकल्पः । । सिद्धात्मा सिद्धिसाधनः । बुद्ध बोध्यो महाबोधिर्वर्धमानो।
महर्द्धिकः ॥ २ ॥ वेदांगो वेदविद्वेद्यो जातरूपो विदांवरः।। वेदवेद्यः स्वयंवेद्यो विवेदो वदतांवरः ॥३॥ अनादिनिधना व्यक्तो व्यक्तवाग्व्यक्तशासनः । युगादिकृयुगाधारो युगादिर्जगदादिजः । ४ ॥ अतीन्द्रोऽतींद्रियो धींद्रो महेंद्रोऽती- 1 * द्रियार्थदृक् । अनिद्रियोऽहमिंद्रायॊ महेन्द्रमहितो महान् । १॥५॥ उद्भवः कारणं कर्ता पारगो भवतारकः । अग्राह्यो । । गहनं गुह्यं परायं परमेश्वरः ॥६॥ अनंतद्धिरमेयदिरचित्यद्धिः समग्रधीः। प्राग्रचः प्राग्रहरोऽभ्यग्रयः प्रत्यग्रोग्रयो
ग्रिमोग्रजः ॥ ७॥ महातपा महातेजा महोदकों महोदयः ।। * महायशो महाधामा महासत्त्वा महाकृतिः ॥ ८॥ महा
धैर्यो महावीर्यो महासंपन्महाबलः । महाशक्तिर्महाज्योति1 महाभूतिर्महाद्युति।। महामतिर्महानीतिर्महाक्षांतिर्महोदयः ।।
*-
4K
K
R45
-
*