________________
KAKKKRAKASK
AR
AAAAAnnnnn
वृहज्जैनवाणीसंग्रह पूजितः । ऋत्विग्यज्ञपतियज्ञो यज्ञांगममृतं हविः ॥९॥ व्योममूर्तिरमूर्तात्मा निर्लेपो निर्मलोऽचलः । सोममूर्तिः । | सुसौम्यात्मा सूर्यमूर्तिर्महाप्रभः॥७॥मंत्रविन्मंत्रकृन्मंत्री मंत्रमूतिरनंतकः । स्वतंत्रस्तंत्रकृत्स्वांतः कृतांतांतः कृतांतकृत् ।
॥ कृती कृतार्थः सत्कृत्यः कृतकृत्यः कृतक्रतुः । नित्यो । * मृत्युंजयो मृत्युरमृतात्मामृतोद्भवः ॥९॥ ब्रह्मनिष्ठः परंब्रह्म
ब्रह्मात्मा ब्रह्मसंभवः । महाब्रह्मपतिब्रोट् महाब्रह्मपदेश्वरः । ॥१०॥ सुप्रसन्नः प्रसन्नात्मा ज्ञानधर्मदमप्रभुः । प्रशमात्मा प्रशान्तात्मा पुराणपुरुषोत्तमः ॥ ११ ॥
इति स्थविष्टादिशतम् ॥ ३ ॥ अर्थ । । महाशोकध्वजोऽशोकः कः स्रष्टापद्मविष्टरः । पद्मशः पद्म
संभूतिः पद्मनाभिरनुत्तरः ॥१॥ पद्मयोनिर्जगद्योनिरित्यः । स्तुत्यः स्तुतीश्वरः। स्तवनार्हो हृषीकेशो जितजेयः कृतक्रियः ॥२॥ गणाधिपो गणज्येष्ठो गण्यः पुण्यो गणाग्रणीः । में गुणाकरो गुणांभोधिर्गुणज्ञो गुणनायकः ॥३॥ गुणाकरी
गुणोच्छेदी निर्गुणः पुण्यगीर्गुणः । शरण्यः पुण्यवाक्पूतो वरेण्यः पुण्यनायकः ॥ ४ ॥ अगण्यः पुण्यधीर्गण्यः पुण्यकृत्पुण्यशासनः । धर्मारामो गुणग्रामः पुण्यापुण्यनिरोधकः * ॥५॥ पापापेतो विपापात्मा विपाप्मा वीतकल्मषः । निद्वो ।
निर्मदः शांतो निर्मोहो निरुपद्रवः ॥६॥ निनिमेषो निरा। हारो निःक्रियो निरुपप्लवः । निष्कलंको निरस्तैना निधू
तांगो निराश्रयः ॥७॥ विशालो विपुलज्योतिरतुलोचिंत्य