________________
*-
KE-
----
-
-*
vvvvvvvvvvvvvvvvvvvvvvv
वृहज्जैनवाणीसंग्रह । यस्त्व भावानां मुमुक्षुकामदमायः । श्रेयान् श्रीमदमाय। स्त्वया समादेशि सप्रयामदमायः ॥ १४१ ॥ गिरिभित्त्यवदानवतः श्रीमत इव दन्तिनः श्रवदानवतः । तव शमवादानवतो गतमूर्जितमपगतप्रमादानवतः ॥१४२॥ बहुगु
णसंपदसकलं परमतमपि मधुरवचनविन्यासकलम् । नयभ-* भक्त्य वतंसकलं तव देव ! मतं समन्तभद्रं सकलम् ॥ १४३॥ * यो निःशेषजिनोक्तधर्मविषयः श्रीगौतमाधैः कृतः, सूक्तार्थे । रिमलैः स्तवोयमसमः स्वल्पैः प्रसन्नैः पदैः। तद्वयाख्यानमदो। । यथाह्यवगतः किञ्चित्कृतं लेशतः स्थयाँश्चन्द्रदिवाकरावधि बुधप्रललादचेतस्थलम् ॥
भगवजिनसेनाचार्यकृत । ५८-श्रीजिनसहस्रनामस्तोत्र।। र स्वयंभुवे नमस्तुभ्यमुत्पाद्यात्मानमात्मनि । स्वात्मनैव । तथोद्भूतवृत्तये चिंत्यवृत्तये॥१॥ नमस्ते जगतां पत्ये लक्ष्मी-1 भत्रे नमो नमः ! विदांवर नमस्तुभ्यं नमस्ते वदतांवर ॥२॥ कामशत्रुहणं देवमामनंति मनीषिणः । त्वामानमस्तुरेन्मोलिभामालाभ्यर्चितक्रमम् ॥३॥ ध्यानदुर्घणनिर्मिनधनपातिमहातरुः । अनंतभवसंतानजयोप्यासीरनंतजित्।। त्रैलोक्यनिर्ज
याव्याप्तदुर्दप्पमतिदुर्जये । मृत्युराजं विजत्यासीजन्ममृत्यु-। * जयो भवान्।।५॥विधूताशेषसंसारो बंधुतॊ भव्यबांधवः । त्रिपुरारिस्त्वमीशोसि जन्ममृत्युजरांतकृत् ।। त्रिकालविजयाशेपतत्स्वभेदात् त्रिविधोच्छिदं । केवलाख्यं दधच्चक्षुत्रिनेत्रोसि