________________
X-
--
*
----- - ----
वृहज्जैनवाणीसंग्रह
योगतः ॥ १३१ ॥ बृहत्कणामण्डलमण्डपेन यं स्फुरत्तडिपिङ्गरुचोपसर्गिणाम् । जुगूह नागो धरणो धराधरं विरागसन्ध्यातडिदम्बुदो यथा ॥ १३२ ।। स्वयोगनिस्त्रिंशनिशातधारया निशात्य यो दुर्जयमोहविद्विषम् । अवापदार्हन्त्यमचिन्त्यमद्भुतं त्रिलोकपूजातिशयास्पदं पदम् ॥ १३३॥ यमीश्वरं वीक्ष्य विधूतकल्मषं तपोधनास्तेऽपि तथा बुभूषवः। वनौकसः स्वश्रमवन्ध्यबुद्धयः । शमोपदेशं शरणं प्रपेदिरे॥ १३४ ॥ स सत्यविद्यातपसां। प्रणायकः समग्रधीरुपकुलाम्बरांशुमान् । मया सदा पार्श्व* जिनः प्रणम्यते विलीनमिथ्यापथदृष्टिविभ्रमः ॥ १३५ ॥
२४ महावीरस्तुति। * का भुवि भासितया वीरत्वं गुणसमुच्छ्या भासितया।
भासोडुसभासितया सोम इव व्योम्नि कुन्द शोभासितया॥ तव जिनशासनविभवो जयति कलावपि गुणानुशासनविभवः । दोषकशासनविभवः स्तुवंति चैनं प्रभाकशासनवि* भवः ॥ १३७ ॥ अनवद्यः स्याद्वादस्तव दृष्टेष्टाविरोधतः स्थाद्वादः । इतरोन स्याद्वादो सद्वितयविरोधान्मुनीश्वराऽस्याद्वादः ॥ १३८ ॥ त्वमसि सुरासुरमहितो ग्रन्थिकसत्त्या
शयप्रणामामहितः। लोकत्रयपरमहितोऽनावरणज्योतिरु* ज्वलद्धामहितः ॥ १३९ ॥ सभ्यानामभिरुचितं दधासि । गुणभूषणं श्रिया चारुचितम् । मन्नं स्वस्यां रुचिरं जयसिच
मृगलाञ्छनं स्वकान्त्या रुचितम् ॥ त्वं जिन! गतमदमा-1 *
**KSATT A