SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ wwwwwwwwwwwww * ARKARMA-SHKKAR* 1८८ बृहज्जैनवाणीसंग्रह किरणैः सकलं प्रतिवुध्य बुद्धः कमलायतेक्षणः ।। १२१॥ हरिवंशकेतुरनवद्यविनयदमतीर्थनायकः । शीलजलधिरभवो विभवस्तत्त्वमरिष्टनेमिजिनकुंजरोऽजरः ॥ १२२ ॥ त्रिदशेन्द्रमौलिमणिरत्नकिरणविसरोपचुम्बितम् । पादयुगलममलं भवतो विकसत्कुशेशयदलारुणोदरम् ॥ १२३ ॥ नखचन्द्र-५ क रश्मिकवचातिरुचिरशिखरांगुलिस्थलम् । स्वार्थनियतमनसः । सुधियः प्रणमन्ति मन्त्रमुखरा महर्षयः ॥ १२४॥ युतिमद्रथांगरविविम्वकिरणजटिलांशुमण्डलः । नीलजलजदल-1 राशिवपुः सहबन्धुभिर्गरुडकेतुरीश्वरः ॥१२५॥ हलभृच्च ते । । स्वजनभक्तिमुदितहृदयौ जनेश्वरौ । धर्मविनयरसिकौ सुतरां । चरणारविन्दयुगलं प्रणेमतुः ॥ १२६॥ ककुदं भुवः खचर। योषिदुषितशिखरैरलंकृतः । मेघपटलपरिवीततटस्तव लक्ष णानि लिखितानि वज्रिणा ॥ १२७ ॥ वहतीति तीर्थमृषिमिश्च सततमभिगम्यतेऽद्य च । प्रीतिविततहृदयैः परितो । * भृशमूर्जयन्त इति विश्रुतोऽचलः ॥ १२८ ॥ बहिरन्तर प्युभयथा च करणमविधाति नार्थकृत् । नाथ युगपदखिलं १ च सदा त्वमिदं तलामलकवद्विवेदिथ ॥ १२९ ॥ अतएव । ते बुधनुतस्य चरितगुणमद्भुतोदयम् । न्यायविहितमवधार्य । जिने त्वयि सुप्रसन्नमनसः स्थिता वयं ॥ १३०॥ २३ पार्श्वनाथस्तुति। ___ तमालनीलैः सधनुस्तडिद्गुणैः प्रकीर्णभीमाशनिवायु॥ वृष्टिमिः। बलाहकै.रिवशैरुपद्रुतो महामना यो न चचाल
SR No.010576
Book TitleVruhhajain Vani Sangraha
Original Sutra AuthorN/A
AuthorAjitvirya Shastri
PublisherSharda Pustakalaya Calcutta
Publication Year1936
Total Pages410
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy