SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ MANARAAAAAAAAA. *- - - - -- - वृहज्जैनवाणीसंग्रह , ८७ जिनसकलज्ञलाञ्छनं वचनमिदं वदतां वरस्य ते ॥ ११४॥ दुरितमलकलङ्कमष्टकं निरुपमयोगबलेन निर्दहन् । अभवदभवसौख्यवान् भवान् भवतु ममापि भवोपशान्तये ।।११५॥ २१ नमिनाथस्तुति। * स्तुतिः स्तोतुः साधोः कुशलपरिणामाय स तदा, भवेन्मा * वा स्तुत्यः फलमपि ततस्तस्य च सतः । किमेवं स्वाधीना जगति सुलभं श्रायसपथे, स्तुयानत्वा विद्वान्सततमपि पूज्यं । नमिजिनम् ॥११६॥ त्वया धीमन् ब्रह्माणिधिमनसा जन्मनिगलं, समूलं निर्मिन्नं त्वमसि विदुषां मोक्षपदवी | त्वयि । ज्ञानज्योतिर्विभवकिरणैर्भाति भगवन्नभूवन् खद्योता इव शुचिरवावन्यमतयः ॥ ११७ ॥ विधेयं बार्य चानुभयमुभयं मिश्रमपि तत्, विशेषैः प्रत्येकं नियमविषयैश्वापरिमितैः । सदान्योन्यापेक्षैः सकलभुवनज्येष्ठगुरुणा त्वया गीतं तत्त्वं । बहुनयविवक्षेतरवशात् ॥ ११८ ।। अहिंसा भूतानां जगति। * विदितं ब्रह्म परमं, न सा तत्रारम्भोस्त्यणुरपि च यत्राश्रम- " विधौ। ततस्तत्सिद्धयर्थ परमकरुणो ग्रन्थमुभयं भवानेवात्याक्षीन च विकृतवेषोपधिरतः ।। ११९ ॥ वपुर्भूषावेषव्यवधिरहितं शान्तिकरणं, यतस्ते संचष्टे स्मरशरविषातकविजयम् । विना भीमैः शस्त्रैरदयहृदयामर्षविलयं ततस्त्वं निर्मोहः * शरणमसि नः शान्तिनिलयः ॥ १२०॥ २२ नेमिनाथस्तुति। , भगवानृषिः परमयोगदहन तकल्मषेन्धनम् । ज्ञानविपुल-1
SR No.010576
Book TitleVruhhajain Vani Sangraha
Original Sutra AuthorN/A
AuthorAjitvirya Shastri
PublisherSharda Pustakalaya Calcutta
Publication Year1936
Total Pages410
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy