________________
*RAKANKSHIRK
-wooooooor
१.८६
वृहज्जैनवाणीसंग्रह * यकस्त्वमिव सतां प्रतिबोधनायका१०४॥ मतिगुणविभवा
नुरूपतस्त्वयि वरदागमदृष्टिरूपतः । गुणकृशमपि किंचनोदितं मम भवता दुरिताशनोदितम् ।।१०५॥
१६ मल्लिनाथस्तुति । यस्य महर्षेः सकलपदार्थप्रत्यवबोधः समजनि साक्षात्।। सामरमत्यं जगदपि सर्व प्रांजलिभूत्वा प्रणिपतति स्म।१०६॥ , यस्य च मूर्तिः कनकमयी व स्वस्फुरदाभाकृतपरिवेषा । वा
गपि तत्त्वं कथयितुकामा स्यात्पदपूर्वा रमयति साधून॥१०॥ । यस्य पुरस्ताद्विगलितमाना न प्रतितीर्थ्या भुवि विवदन्ते ।।
भूरपि रम्या प्रतिपदमासीजातविकोशाम्बुजमृदुहासा ।। यस्य । समन्ताजिनशिशिरांशोः शिष्यकसाधुग्रहविभवोऽभूत् ।। तीर्थमपि स्वं जननसमुद्रत्रासितसत्त्वोत्तरणपथोऽग्रम् ।।१०९||
यस्य च शुक्लं परमतपोऽग्निानमनन्तं दुरितमधाक्षीत् ।। । जिनसिंह कृतकरणीयं मल्लिमशल्यं शरणमितोऽस्मि ॥११०॥
____२० मुनिसुव्रतनाथस्तुति। है अधिगतमुनिसुव्रतस्थितिर्मुनिवृषभो मुनिसुव्रतोऽनघः ।।
मुनिपरिषदि निर्वभौ भवानुडुपरिषत्परिवीतसोमवत्।।१११॥ परिणतशिखिकण्ठरागया कृतमदनिग्रहनिग्रहाभया । भव। जिनतपसः प्रसूतया ग्रहपरिवेषरुचेव शोभितम् ॥ ११२ ॥1 * शशिरुचिशुक्तलोहितं सुरमितरं विरजो निजं वपुः । तव ! शिवमतिविस्मयं पते यदपि च वाङ्मनसोऽयमीहितम् ॥११३॥ स्थितिजनननिरोधलक्षणं चरमचरं च जगत्प्रतिक्षणम् । इति ।
**
KSHA
Ke*