________________
*-
-
---
-
KAR*
au
r av.
wow
.......
वृहज्जैनवाणीसंग्रह * ॥९०॥ कन्दर्पस्योद्वरो दर्पस्त्रैलोक्यविजयार्जितः । हेपयामास ते धीर त्वयि प्रतिहतोदयः ॥९१॥ आयत्यां च तदात्वे च दुःखयोनिनिरुत्तरा। तृष्णानदी त्वयोत्तीर्णा,विद्यानावा विवि
तया ॥१२॥ अन्तका क्रन्दको नृणां जन्मप्रज्वरसखा सदा।। * त्वामन्तकान्तकं प्राप्य व्यावृत्तः कामकारतः ॥ भूषावेषायुध
त्यागी विद्यादमदयापरम् । रूपमेव तवाचष्टे धीर ! दोषविनिग्रहम।।९४॥ समन्ततोज्गमासां ते परिवेषेण भूयसा । तमो । वाह्यमपाकीर्णमध्यात्मध्यानतेजसा ॥१५॥ सर्वज्ञज्योतिषो
द्भूतस्तावको महिमोदयः। कं न कुर्यात् प्रणमं ते सत्वं नाथ! । सचेतनम् ।।९६॥ तव वागमृतं श्रीमत्सर्वभाषास्वभावकम् । प्रणीयत्यमृतं यद्वत् प्राणिनो व्यापि संसदि ॥९७॥ अनेकान्तात्मदृष्टिस्ते सती शून्यो विपर्ययः । ततः सर्व मृषोक्तं स्यात्तिदयुक्तं स्वघाततः ॥४८॥ ये परस्खलितोनिद्राः स्त्रदोषेभ। निमीलिनः । तपस्विनस्ते किं कुर्युरपात्रं त्वन्मतश्रियः ॥९९॥ * ते तं स्वघातिनं दोष शमीकर्तुमनीश्वराः । त्वद्विषः स्वहनो।
बालास्तत्त्वावक्तव्यतां श्रिताः ॥१००॥ सदेकनित्यवक्तव्या। स्तद्विपक्षाश्च ये नयाः। सर्वथेति प्रदुष्यन्ति पुष्यन्ति सादि
तीहिते ॥१०१॥ सर्वथा नियमत्यागी यथादृष्टमपेक्षकः ।। । स्याच्छदस्तावके न्याये नान्येषामात्मविद्विषाम् ॥१०२॥ । अनेकान्तोऽप्यनेकान्तः प्रमाणनयसाधनः । अनेकान्तः । प्रमाणाते तदेकन्तोऽर्पितानयात् ॥१०३॥ इति निरुपमयुक्ति
शासनः प्रियहितयोगगुणानुशासनः । अरजिनदमतीर्थना*AR KAR-52225
*
--
-
-
--