SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ R K2KRANTRA बृहज्जैनवाणीसंग्रह annnnnnnnnnnnnnnnnnnnnanna .nAmAhAAAAAAAAAAAAAA १७ कुन्थुनाथस्तुति । कुन्थुप्रभृत्यखिलसत्वदयैकतानः, कुन्थुर्जिनो ज्वरजरामरणोपशान्त्यै । त्वं धर्मचक्रमिह वर्तयसि स्म भूत्यै, भूत्वा । पुरा क्षितिपतीश्वरचक्रपाणिः ॥८॥ तृष्णाषिः परिदह-। पन्ति न शान्तिरासामिष्टेन्द्रियार्थविभवः परिवृद्धिरेत्र । स्थि। त्यैव कायपरितापहरं निमित्तमित्यात्मवान्विषयसौख्यपरा मुखोऽभूत् ॥८२॥ बाह्यं तपः परमदुश्चरमाचरस्त्वमाध्या-1 त्मिकस्य तपसः परिवहणार्थम् । ध्यानं निरस्य कलुषद्वय* मुत्तरस्मिन्, ध्यानद्वये ववृतिषेऽतिशयोपपन्न ॥८॥ हुत्वा । स्वकर्मकटुकप्रकृतींश्चतस्रो, रत्नत्रयातिशयतेजसि जातवीर्यः।। विभ्राजिवे सकलदेवविधेर्विनेता, व्यभ्रे यथा वियति दीप्त१ रुचिर्विवस्वान् ॥८॥ यस्मान्मुनीन्द्र ! तव लोकपितामहा-1 • द्या, विद्याविभूतिकणिकामपि नाप्नुवन्ति । तस्माद्भवन्तमज, मप्रतिमेयमार्याः, स्तुत्यं स्तुवन्ति सुधियः स्वहितैकतानाः॥ १८ अरहनाथस्तुति। * गुणस्तोकं सदुल्लंध्य तद्दुत्वकथा स्तुतिः । आनन्त्यात्ते * गुणा वक्तुमशक्यास्त्वयि सा कथम् ।।८६॥ तथापि ते मुनीन्द्रस्य यतो नामापि कीर्तितम् । पुनाति पुण्यकीर्तेर्नस्ततो । याम किश्चन ॥८॥ लक्ष्मीविभवसर्वस्वं मुमुक्षोश्चक्रलाछनम् । साम्राज्यं सार्वभौमं ते जरत्तृणमिवाभवत्।।८८॥ तव । रूपस्य सौन्दर्यं दृष्ट्वा तृप्तिमनापिवान् । द्वयक्षः शक्रः सह* साक्षो बभूव बहुविस्मयः ॥८९॥ मोहरूपो रिपुः पापः कषा। यभटसाधनः । दृष्टिसम्पदुपेक्षास्त्रस्त्वया धीर! पराजितः । R-RSS R K*
SR No.010576
Book TitleVruhhajain Vani Sangraha
Original Sutra AuthorN/A
AuthorAjitvirya Shastri
PublisherSharda Pustakalaya Calcutta
Publication Year1936
Total Pages410
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy