________________
***
*
*
*
*
SAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAA
बृहज्जैनवाणीसंग्रह
१५ धर्मनाथ स्तुति। है। धर्मतीर्थमनघं प्रवर्तयन् धर्म इत्यनुमतः सतां भवान् । *कर्मकक्षमदहत्तपोऽग्निभिः शर्म शाश्वतमवाप शङ्करः ॥७॥ । देवमानवनिकायसत्तमै रेजिषे परिवृतो वृतो बुधैः। तारका-!
परिवृतोऽतिपुष्कलो व्योमनीव शशलाञ्छनोऽमलः ॥७२॥ * प्रातिहार्यविभवैः परिष्कृतो देहतोऽपि विरतो भवानभूत् ।
मोक्षमार्गमशिषनरामरान्नापि शासनफलेषणातुरः ॥ ३ ॥ कायवाक्यमनसां प्रवृत्तयो नाऽभवस्तव मुनेश्चिकीर्षया। नासमीक्ष्य भवतः प्रवृत्तयो धीर तावकमचिन्त्यमीहितम्।।७४
मानुषी प्रकृतिमभ्यतीतवान् देवतास्वपि च देवता यतः । • तेन नाथ ! परमासि देवता श्रेयसे जिनवृष प्रसीद नः ।।७५॥
___१६ शान्तिनाथ स्तुति। विधाय रक्षा परतः प्रजानां राजा चिरं योऽप्रतिमप्रतापः। व्यधात्पुरस्तात्स्वत एव शान्तिर्मुनिर्दयामूर्तिरिवाधशान्तिम् ॥७६॥ चक्रेण यः शत्रुभयंकरेण जित्वा नृपः सर्वनरेन्द्रचक्रम् । समाधिचक्रेण पुनर्जिगाय महोदयो दुर्जयमोहचक्रम् । ॥७७॥ राजश्रिया राजसु राजसिंहो रराज यो राजसुभोगतन्त्रः । आर्हन्त्यलक्ष्म्या पुनरात्मतन्त्रो देवासुरोदारसमे रराज ॥७८॥ यस्मिन्नभूद्राजनि राजचक्रं सुनौ दयादीधिति
धर्मचक्रम् । पूज्ये मुहुः प्रांजलिदेवचक्रं ध्यानोन्मुखे ध्वंसि । * कृतान्तचक्रम् ॥७९॥ स्वदोषशान्त्यावहितात्मशान्तिः शा*न्तेविधाता शरणं गतानाम् । भूयाद्भवक्लेशभयोपशान्त्यै शा
न्तिजिनो मे भगवान् शरण्यः ॥८०॥
*RKAR -SARK
K -*