________________
*
SHAR
5 वृहज्जैनवाणीसंग्रह
AAAAAAAAAAAAAAAAna
* परोपकारिणः ॥ ६१ ॥ यथैकशः कारकमर्थसिद्धये समीक्ष्य
शेष स्वसहायकारकम् । तथैव सामान्यविशेषमातृका नयास्त* वेष्टा गुणमुख्यकल्पतः ॥६२॥ परस्परेशान्वयभेदलिंगतः। । प्रसिद्धसामान्यविशेषयोस्तव । समग्रतास्ति स्वपरावभासक * यथा प्रमाणं भुवि बुद्धिलक्षणम् ॥६३॥ विशेषदाच्यस्य विशे-4 कषणं वचो यतो विशेष्यं विनियम्यते च यत्। तयोश्च समान्य
मतिप्रसज्यते विवक्षितात्स्यादिति तेऽन्यवर्जनम्॥६४ानया
स्तव स्यात्पदसत्यलाञ्छिता रसोपविद्धा इव लोहधातवः।। । भवन्त्यभिप्रतगुणा यतस्ततो भवन्तमार्याः प्रणिता हितैषि
णः ॥ ६५ ॥
१४ अनन्तनाथ स्तुति । ॐ अनन्तदोषाशयविग्रहो ग्रहो विषगवान्मोहमयश्चिरं हृदि ।। * यतो जितस्तत्वरुचौ प्रसीदता त्वया ततोभूभगवाननन्त
जित् ॥६६॥ कषायनाम्नां द्विषतां प्रमाथिनामशेषयन्नाम । * भवानशेषवित् । विशोषणं मन्मथदुर्मदामयं समाधिभैषज्य
गुणैर्व्यलीनयन् ॥६७॥ परिश्रमाम्बुर्भयवीचिमालिनी त्वया । । स्वतृष्णासरिदार्य ! शोषिता । असंगधर्किगभस्तितेजसा ।
परं ततो निर्वृतिधाम तावकम् ॥६८॥ सुहत्त्वयि श्रीसुभग-1 त्वमश्नुते द्विपन त्वयि प्रत्ययवत्प्रलीयते । भवानुदासीनतमस्तयोरपि प्रभो ! परं चित्रमिदं तवेहितम् ॥ ६९ ॥ त्वमीदृशस्त दृश इत्ययं मम प्रलापलेशोऽल्पमतेमहामुने! । अशेष* माहात्म्यमनीरयन्नपि शिवाय संस्पर्श इवामृताम्बुधे।।।७०॥
MAHARASHTRA