SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ * * vvvvvvvvview vwwww vvv ** बृहज्जैनवाणीसंग्रह र्थनस्ते ॥ ५२ ॥ विवक्षितो मुख्य इतीष्यतेऽन्यो गुणो विव क्षो न निरात्मकस्ते । तथारिमित्रानुभयादिशक्तिर्द्वयावधिः । १ कार्यकरं हि वस्तु ॥ ५३ ॥ दृष्टान्तसिद्धावुभयोर्विवादे सा ध्यं प्रसिद्धयेन तु तागस्ति । यत्सर्वथैकान्तनियामदृष्टं स्व* दीयदृष्टिभिवत्यशेषे ॥५४॥ एकान्तदृष्टिप्रतिषेधसिद्धिन्या* येशुभिर्मोहरिपुं निरस्य । असि स्म कैवल्यविभूतिसम्राट् । ततस्त्वमर्हन्नसि मे स्तवाहः ॥ ५५ ॥ १२ वासुपूज्य स्तुति । शिवासु पूज्योऽभ्युदयक्रियासु त्वं वासुपूज्यस्त्रिदशेन्द्रपूज्यः ।। * मयापि पूज्योऽल्पधिया मुनीन्द्र दीपार्चिषा किं तपनो न पूज्य ॥५६॥ न पूज्ययार्थस्त्वयि वीतरागा न निन्दया नाथ ! विवान्तवैरे । तथापि ते पुण्यगुणस्मृतिर्नः पुनातु चित्त दुरितांजनेभ्यः ।। ५७ ॥ पूज्यं जिनं त्वार्चयतो जनस्य सावध लेशो बहुपुण्यराशौ । दोषाय नालं कणिका विषस्य न दूषिका । * शीतशिवाम्बुराशौ ॥ ५८ ॥ यद्वस्तु वाह्यं गुणदोषसतेनिमि- 1 त्तमभ्यन्तरमूलहेतोः । अध्यात्मवृतस्य तदंगभूतमभ्यन्तरं । । केवलमध्यलं ते ॥ ५९॥ बाह्येतरोपाधिसमग्रतेयं कार्येषु ते । द्रव्यगतः स्वभावः । नैवान्यथा मोक्षविधिश्च पुंसां तेनाभिवन्यस्त्वमृषिर्बुधानाम् ।। ६०॥ १३ विमलस्तुति। । य एव नित्यक्षणिकादयो नया मिथोऽनपेक्षाः स्वपरप्रAणाशिनः। त एव तत्वं विमलस्य ते मुनेः परस्परेक्षाः स्व*** * *
SR No.010576
Book TitleVruhhajain Vani Sangraha
Original Sutra AuthorN/A
AuthorAjitvirya Shastri
PublisherSharda Pustakalaya Calcutta
Publication Year1936
Total Pages410
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy