SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ . . . ..var Eco वृहज्जैनवाणीसंग्रह " * तस्त।।अनेकमेकं च पदस्य वाच्यं वृक्षा इति प्रत्ययवत्प्रकृत्या।। आकाङ्क्षिणः स्यादिति वै निपातो गुणानपेक्षे नियमेऽपवादः ॥४४॥ गुणप्रधानार्थमिदं हि वाक्यं जिनस्य ते तद्द्विषतामपथ्यम् । ततोऽभिवंध जगदीश्वराणां ममापि साधो* स्तव पादपद्मम् ॥४५॥ १० शीतलनाथस्तुति। रन शीतलाश्चन्दनचन्द्ररश्मयो न गांगमम्मो न च हारय-1, ष्टयः । यथा मुनेस्तेऽनघवाक्यरश्मयः शमाम्बुगर्भाः शिशिरा । विपश्चिताम्।।४६॥ सुखाभिलापानलदाहमूञ्छितं मनो निज। * ज्ञानमयामृताम्बुभिः । विदिध्यपस्त्वं विषदाहमोहितं यथा * भिषग्मन्त्रगुणैःस्वविग्रहम् ॥४७॥ स्वजीविते कामसुखे च । तृष्णया दिवा श्रमार्ता निशि शेरते प्रजाः । त्वमार्य ! नक्तंदिवमप्रमत्तवानजागरेवात्मविशुद्धवर्त्मनि ।।४८॥ अप। त्यवित्तोत्तरलोकतृष्णया तपस्विनः केचन कर्म कुर्वते । भवान्पुनर्जन्मजराजिहासया त्रयी प्रवृत्तिं शमधीरवारुणान् । ॥४९॥ त्वमुत्तमज्योतिरजःक्वनिवृत्तः क्व ते परे बुद्धिलबोद्धचक्षताः। ततः स्वनिःश्रेयसभावनापरैर्दुधप्रयेकैर्जिनशीतलेब्बसे। - ११ श्री श्रेयान स्तुति। . . श्रेयान् जिनः श्रेयसि वमनीमाः श्रेयः प्रजाः शासदजेय है। वाक्यः। भवांश्चकाशे भुवनत्रयेऽस्मिन्नेकी यथा वीतधनों * विवस्वान्।।५१॥विधिविपक्तप्रतिपेधरूपः प्रमाणमत्रान्यतर' प्रधानम् गुणो परो मुख्यनियामहेतुर्नयः सं दृष्टान्तसम - - - .
SR No.010576
Book TitleVruhhajain Vani Sangraha
Original Sutra AuthorN/A
AuthorAjitvirya Shastri
PublisherSharda Pustakalaya Calcutta
Publication Year1936
Total Pages410
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy