________________
... . .
.
. . . . ...wwwwww.wwwwv dowar..... ...
to
बृहज्जैनवाणीसंग्रह
२. अजितस्तुति। र यस्य प्रभावात्त्रिदिवच्युतस्य क्रीडास्वपि क्षीवमुखारवि*न्दः । अजेयशक्तिर्भुवि बन्धुवर्गश्चकार नामाजित इत्यवंध्यम्।। अद्यापि यस्याजितशासनख सतां प्रणेतुः प्रतिमंगलार्थम्।। प्रगृह्यते नाम परं पवित्रं स्वसिद्धिकामेन जनेन लोके ॥७॥ यः प्रादुरासीत्प्रभुशक्तिभूम्ना भव्याशयालीनकलङ्कशान्त्यै । महामुनिर्मुक्तघनोपदेहो यथारविन्दाभ्युदयाय भास्वान् ॥८॥ येन प्रणीतं पृथु धर्मतीर्थ ज्येष्ठं जनाः प्राप्य जयन्ति दुःखम् । । * गांग हृदं चन्दनपंकशीतं गजप्रवेका इव धर्मतताः ॥९॥स
ब्रह्मनिष्ठः सममित्रशत्रुर्विद्याविनिर्वान्तकषायदोषः । लब्धास्मलक्ष्मीरजितोऽजितात्मा जिनाश्रियं मे भगवान विधत्तां
३ शंभवस्तुति। न त्वं शम्भवः संभवतर्षरोगैः संतप्यमानस्य जनस्य लोके। * आसीरिहाकस्मिक एव वैद्यो वैद्यो यथा नाथ ! रुजां प्रशांत्यै ॥ ११ ॥ अनित्यमत्राणमहं क्रियाभिः प्रसक्तमिथ्याध्य-१
वसायदोषम् । इदं जगजन्मजरान्तकातं निरञ्जनां शान्ति. मजीगमस्त्वम् ॥१२॥ शतहदोन्मेषचलं हि सं ख्यं तृष्णाम. याप्यायनमात्रहेतुः । तृष्णाभिवृद्धिश्च तपत्यजस्रं तापस्तदायसयतीत्यवादीः ॥१३॥ बंधश्च मोक्षश्च तयोश्च हेतुः बद्धश्च ।
मुक्तश्च फलं च मुक्तेः । स्याद्वादिनो नाथ ! तवैय युक्तं नै*कान्तदृष्टेस्त्वमतोऽसिशास्ता ॥ १४ ॥ शक्रोऽप्यशक्तस्तव । * पुण्यकीर्तेः स्तुत्यांप्रवृत्तः किमु मादृशोऽज्ञः । तथापि भक्त्या * * स्तुतपादपद्मो ममार्य ! देयाः शिवतातिमुच्चैः॥१५॥ *
*