SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ __man rrn warm KARHARKHANIK वृहज्जैनवाणीसंग्रह ७५ ___५७-आचार्यवर्य जिनसैनस्तुति। भगवज्जिनसैन कविंद नमों, जिन अदि जिनिंदके छंद । सुधारे। प्रथमानुसुवेद निवेदनमें, जिनको परधान प्रमान उचारे। जगमें मुदमंगल भूरि भरे, दुख दूर करे भवसागर । तारे। भव 'बंद' विथा अब क्यों न हरों, गुरुदेव तुम्ही ममपान अधारे ॥२॥ तृतीय अध्याय। स्तोत्र संग्रह। ५८-वृहत्स्वयंभूस्तोत्र १ आदिनाथ भगवानकी स्तुति । स्वयम्भुवा भूतहितेन भूतले समञ्जसज्ञानाविभूतिचक्षुषा। विराजितं येन विधुन्वता तमः क्षपाकरेणेव गुणोत्करः करैः । ॥१॥प्रजापतिर्यः प्रथमं जिजीविषुः शशास कृष्यादिषु कर्मसु • प्रजाः। प्रबुद्धतत्त्वः पुनरद्भुतोदयो ममत्वतो निर्विविदे विदां वरः॥२॥विहाय यः सागरवारिवाससं वधूमिवेमां वसुधावधू ! सतीम् । मुमुक्षुरिक्ष्वाकुकुलादिरात्मवान् प्रभुः प्रवबाज सहि*ष्णुरच्युतः ॥३॥ स्वदोषमूलं स्वसमाधितेजसा निनाय यो निर्दयभस्मसाक्रियाम् । जगाद तत्त्वं जगतेऽर्थिनेऽञ्जसा बभूव चब्रह्मपदामृतेश्वरः ॥ ४ ॥स विश्वचक्षुर्वृषभोऽर्चितः । सतां समग्रविद्यात्मवपुनिरञ्जनः। पुनातु चेतो मम नामि* नन्दनो जिनो जितक्षुल्लकवादिशासनः॥ ५॥ . Khel ae-5*25* * ** *
SR No.010576
Book TitleVruhhajain Vani Sangraha
Original Sutra AuthorN/A
AuthorAjitvirya Shastri
PublisherSharda Pustakalaya Calcutta
Publication Year1936
Total Pages410
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy