________________
१RKI ११९४ वृहज्जैनवाणीसंग्रह * कलिकानिकरैकहेतु ॥ ६॥ त्वत्संस्तवेन भवसंततिसनिबद्धं ।
पापं क्षणात्क्षयमुपैति शरीरभाजां। आक्रांतलोकमलिनीलमशेषमाशु, सूर्याशुभिन्नमिव शार्वरमंधकारं ॥ ७ ॥ मत्वेति ।
नाथ तत्र संस्तवनं मयेदमारभ्यते तनुधियापि तव प्रभा- . * वात् । चेतो हरिष्यति सतां नलिनीदलेषु, मुक्ताफलद्युतिके मुपैति ननूबिंदुः ॥८॥ आस्तां तव स्तवनमस्तसमस्तदोपं, * त्वत्संकथापि जगतां दुरितानि हंति । दूरे सहस्रकिरणः
कुरुते प्रभैव, पद्माकरेषु जलजानि विकासभांजि ॥९॥ नात्यद्भुतं भुवनभूषण भूतनाथ ! भूतैर्गुणे विभवंतमभिष्टुवंतः । तुल्या भवंति भवतो ननु तेन किं वा, भूत्याश्रितं । य इह नात्मसमं करोति ॥ १० ॥ दृष्ट्वा भवंतमनिमेपवि- । * लोकनीयं, नान्यत्र तोषमुमयाति जनस्यचक्षुः । पीत्वा पयः ।
शशिकरद्युतिदुग्धसिंघोः क्षारं जलं जलनिधे रसितुं क। । इच्छेत् ॥ ११॥ यः शांतरागरुचिभिः परमाणुभिस्त्वं निर्मा* पितत्रिभुवनैकलालमभूत । तावंत एव खलु तेप्यणवः पृथि
व्यां यत्ते समानमपरं न हि रूपमस्ति ॥ १२ ॥ वक्त्रं व । ते सुरनरोरगनेत्रहारि, निश्शेषनिर्जितजगत्रितयोपमानं ।।
विवं कलंकमलिनं क निशाकरस्य, यद्वासरे भवति पांडुपला। शकल्प ॥ १३ ॥ संपूर्णमंडलशशांककलाकलाप-शुभ्रा * गुणास्त्रिभुवनं तबलंघयंति । ये संश्रितास्त्रिजगदीश्वरनाथ* मेकं, कस्तान्निवारयति संचरतो यथेष्टं ॥ १४ ॥ चित्रं
किमत्र यदि ते त्रिदशांगनाभिनीतं मनांगपि मनो न ।