________________
YAKARATHIKARAKSHANKARAK
RAMPARANAARAAAAAAAAAA
३६० वृहज्जैनवाणीसंग्रह । तयोः ॥३५॥ आज्ञापायविपाकसंस्थानविचयाय धर्म ॥ शुक्ले ।
चाये पूर्वविदः ॥३॥ परे केवलिनः ॥३८॥ पृथक्त्वकत्व- । वितर्कसूक्ष्मक्रियाप्रतिपातिव्युपरतक्रियानिवतीनि॥ ३९॥ * यकयोगकाययोगायोगानां ॥४०॥ एकाश्रये सवितर्कवीचारे पूर्वे ॥४६॥ अवीचारं द्वितीयं ॥४० वितर्कः श्रुतं ॥४३॥ वीचारोथव्यंजनयोगसंक्रांतिः॥४४॥ सम्यग्दृष्टिश्रावकविरतानंतवियोजकदर्शनमोहक्षपकोपशमकोपशांतमोहक्षपकक्षीणमोहजिनाः क्रमशोऽसंख्येयगुणनिर्जराः ॥४५॥ पुलाकचकुशकुशीलनिग्रंथस्नातका निग्रंथाः ॥४६॥ संयमश्रुतप्रतिसे
नातीर्थलिंगलेश्योपपादस्थानविकल्पतः साध्याः ॥४॥ 1 इति तत्त्वार्थाधिगमे मोक्षशास्त्रे नवमोऽध्यायः ॥ ६ - मोहक्षयाज्ञानदर्शनावरणांतरायक्षयाच केवलं ॥१॥ बंधहे.
त्वभावनिर्जराभ्यां कृत्स्नकर्मविप्रमोक्षो मोक्षः ॥२॥ औप* शमिकादिभव्यत्वानां च ॥३। अन्यत्र केवलसम्यक्त्वज्ञा-1
नदर्शनसिद्धत्वेभ्यः ॥ ४॥ तदनंतरमूर्ध्व गच्छत्यालोकांता
त ॥५॥ पूर्वप्रयोगादसंगत्वाइन्धच्छेदात्तथागतिपरिणा* माच ॥६॥ आविद्धकुलालचक्रवद्वयपगतलेपालांबुवदेरंडबी
जदग्निशिखावच ॥७॥ धर्मास्तिकायाभावात् ॥ ८॥ क्षेत्र कालगतिलिंगतीर्थचारित्रप्रत्येकबुद्धबोधितज्ञानावगाहनांतरसंख्याल्पबहुत्वतः साध्याः ॥९॥ * इति तत्वार्थाधिगमै मोक्षशास्त्रे दशमोऽध्यायः ॥ १० ॥ * अक्षरमात्रपदस्वरहीनं व्यजनसंधिविवर्जितरेफं। साधुभिरत्र ।