SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ YAKARATHIKARAKSHANKARAK RAMPARANAARAAAAAAAAAA ३६० वृहज्जैनवाणीसंग्रह । तयोः ॥३५॥ आज्ञापायविपाकसंस्थानविचयाय धर्म ॥ शुक्ले । चाये पूर्वविदः ॥३॥ परे केवलिनः ॥३८॥ पृथक्त्वकत्व- । वितर्कसूक्ष्मक्रियाप्रतिपातिव्युपरतक्रियानिवतीनि॥ ३९॥ * यकयोगकाययोगायोगानां ॥४०॥ एकाश्रये सवितर्कवीचारे पूर्वे ॥४६॥ अवीचारं द्वितीयं ॥४० वितर्कः श्रुतं ॥४३॥ वीचारोथव्यंजनयोगसंक्रांतिः॥४४॥ सम्यग्दृष्टिश्रावकविरतानंतवियोजकदर्शनमोहक्षपकोपशमकोपशांतमोहक्षपकक्षीणमोहजिनाः क्रमशोऽसंख्येयगुणनिर्जराः ॥४५॥ पुलाकचकुशकुशीलनिग्रंथस्नातका निग्रंथाः ॥४६॥ संयमश्रुतप्रतिसे नातीर्थलिंगलेश्योपपादस्थानविकल्पतः साध्याः ॥४॥ 1 इति तत्त्वार्थाधिगमे मोक्षशास्त्रे नवमोऽध्यायः ॥ ६ - मोहक्षयाज्ञानदर्शनावरणांतरायक्षयाच केवलं ॥१॥ बंधहे. त्वभावनिर्जराभ्यां कृत्स्नकर्मविप्रमोक्षो मोक्षः ॥२॥ औप* शमिकादिभव्यत्वानां च ॥३। अन्यत्र केवलसम्यक्त्वज्ञा-1 नदर्शनसिद्धत्वेभ्यः ॥ ४॥ तदनंतरमूर्ध्व गच्छत्यालोकांता त ॥५॥ पूर्वप्रयोगादसंगत्वाइन्धच्छेदात्तथागतिपरिणा* माच ॥६॥ आविद्धकुलालचक्रवद्वयपगतलेपालांबुवदेरंडबी जदग्निशिखावच ॥७॥ धर्मास्तिकायाभावात् ॥ ८॥ क्षेत्र कालगतिलिंगतीर्थचारित्रप्रत्येकबुद्धबोधितज्ञानावगाहनांतरसंख्याल्पबहुत्वतः साध्याः ॥९॥ * इति तत्वार्थाधिगमै मोक्षशास्त्रे दशमोऽध्यायः ॥ १० ॥ * अक्षरमात्रपदस्वरहीनं व्यजनसंधिविवर्जितरेफं। साधुभिरत्र ।
SR No.010576
Book TitleVruhhajain Vani Sangraha
Original Sutra AuthorN/A
AuthorAjitvirya Shastri
PublisherSharda Pustakalaya Calcutta
Publication Year1936
Total Pages410
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy