SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ .. . ~ ~~~~Vvvm www wwwvi KARNAKAKASHAKAKAR* हजनवाणीसंग्रह ३८६ निषद्याशय्याक्रोशवधयानालाभरोगतृणस्पर्शमलसत्का। रपुरस्कारप्रज्ञाज्ञानादर्शनानि ॥ ९॥ सूक्ष्मसापरायच्छमस्थवीतरायोचतुर्दश ॥१०॥ एकादश जिने ॥११॥ बादरसां पराये सर्वे ॥१२॥ ज्ञानावरणे प्रज्ञाज्ञाने ॥१३॥ दर्शनमोहां। * तराययोरदर्शनालाभौ ॥१४॥ चारित्रमोहे नाग्न्यारतिस्त्रीनिषद्याक्रोशयानासत्कारपुरस्काराः ॥१५॥ वेदनीये शेषांक ॥६॥ एकादयो भाज्या युगपदेकस्मिन्नकोनविंशतिः ॥१७॥ सामायिकच्छेदोपस्थापनापरिहारविशुद्धिसूक्ष्मसांपराययथा । ख्यातमिति चारित्रं ॥१८॥ अनशनावमौदर्यवृत्तिपरिसंख्या* नरसपरित्यागविविक्तशय्यासनकायक्लेशा वाह्य तपः ॥१६॥ प्रायश्चित्तविनयवैयावृत्यस्वाध्यायव्युसर्गध्यानान्युत्तरं॥२०॥ नवचतुर्दशेपंचद्विभेदायथाक्रमं प्राग्ध्यानात् ॥२१॥ आलोचनाप्रतिक्रमणतदुभयविवेकव्युत्सर्गतपश्छेदपरिहारोपस्थापनाः ॥शा ज्ञानदर्शनचारित्रोपचाराः ॥ २३ ॥ आचार्यों-1 पाध्यायतपस्विशैक्ष्यालानगणकुलसंघसाधुमनोज्ञानां॥२४॥ क वाचनाप्रच्छनानुप्रेक्षाम्नायधर्मोपदेशाः ॥२५|| वाह्याभ्यंत। रोपध्योः ॥२६॥ उत्तमसंहननस्यैकाग्राचिंतानिरोधो ध्यान मांतर्मुहूर्तात् ॥२ा आर्चसेद्रधर्म्यशुक्लानि ॥२८॥ परे मोक्ष। हेतू॥२९॥ आर्तममनोज्ञस्य संप्रयोगे तद्विप्रयोगाय स्मृति- । * समन्वाहारः ॥३०॥ विपरीत मनोज्ञस्य ॥३१॥ वेदनायाश्च । ॥३२॥ निदानं च ।।३३।। तदविरतदेशविरतप्रमत्तसंयताना . ॥३४॥ हिंसानृस्तेयविषयसंरक्षणेभ्यो रौद्रमविरतददेशविर* - * -*
SR No.010576
Book TitleVruhhajain Vani Sangraha
Original Sutra AuthorN/A
AuthorAjitvirya Shastri
PublisherSharda Pustakalaya Calcutta
Publication Year1936
Total Pages410
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy