________________
बृहज्जैनवाणीसंग्रह
AMAA AM
मीणबंधनसंघातसंस्थान संहनन स्पर्शरसगंधवर्णीनुपूर्व्यगुरु'लघूपघात परघातातपोद्योतोच्छ्वासविहायोगतयः प्रत्येकशरीरत्रससुभगसुस्वरशुभसूक्ष्मपर्याप्तिस्थिरांदेयं यशः कीर्तिसे तराणि तीर्थकरत्वं च ॥ उच्चैनीचैश्च ॥ दनिलाभभोगोपभोगवीर्याणां ॥ आदितस्तिसृणामंतरायस्य च त्रिंशत्सागरोपमकोटीकोव्यः परा स्थितिः ।। सप्ततिर्मोहनीयस्य ॥१५॥ विंशतिर्नामगोत्रयोः || १६ | त्रयस्त्रिंशत्सागरोपमाण्यायुषः ॥ अपरा द्वादशमहूर्ता वेदनीयस्य || १८ || नामगोत्रयोरष्टौ ॥ १६ ॥ शेषाणामं तर्मुहूर्त्ता ॥ २० ॥ विपाकोनुभवः ॥२१॥ स यथानाम ||२२|| ततश्च निर्जरा ||२३|| नामप्रत्ययाः सर्वतो योगविशेषात्सूक्ष्मैकक्षेत्रावगाहस्थिताः सर्वात्मप्रदेशेष्वनंतानंतप्रदेशाः ||२४|| सद्वेद्यशुभायुनार्मगोत्राणि पुण्यं ॥ २५ ॥ अतोऽन्यत्पापं ||२६||
इति तत्वार्थाधिगमे मोक्षशास्त्र ऽष्टमोध्यायः ॥ ८॥ आस्रवनिरोधः संवरः ॥ १॥ स गुप्तिसमितिधर्मानुप्रेक्षापरीषहजयचारित्रैः ॥२॥ तपसा निर्जरा च ||३|| सम्यग्योगनिग्रहो गुप्तिः || ईर्याभाषैणादाननिक्षेपोत्सर्गाः समितयः ||५|| उत्तमक्षमामार्दवार्जवशौचसत्यसंयमतपस्त्यागाकिंचन्यब्रह्मचर्याणि धर्माः ॥६॥ अनित्याशरण संसारकत्वान्यत्वाशुच्यास्रवसंवरनिर्जरालोकबोधिदुर्लभधर्मखाख्यात तत्वानुचिंतनमनुप्रेक्षाः ||७|| मार्गाच्यवननिर्जरार्थ परिषोढव्याः परीषहाः ||८|| क्षुत्पिपासाशीतोष्णदंशमशकनाग्न्यारतिस्त्री