SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ wwwwwwwww vvvvv vvvvvvvvvvvvvvvvvx. ** * ----- - वृहज्जनवाणीसंग्रह . ३८३ । । हीनमिताः ॥२८॥सौधर्मेशानयोसगिरोपमेऽधिक ॥६॥सान कुमारमाहेन्द्रयोः सप्ता॥ ३०॥ त्रिसप्तनवैकादशत्रयोदशपंचदशमिरधिकानि तु ॥३१॥ आरणाच्युतादूर्ध्वमेकैकेन नवसु । । अवेयकेषु विजयादिषु सर्वार्थसिद्धौ च ॥३२॥ अपरा पल्योप- 1 ममधिकं ।।३३|| परतः परतः पूर्वापूर्वानंतराः ॥३४॥ नार काणां च द्वितीयादिषु ॥३५॥ दशवर्षसहस्राणि प्रथमायां * ॥३६॥ भवनेषु च ॥३७॥ व्यंतराणां च ॥४०॥ तदष्टभागोऽ * परा ॥४१॥ लोकांतिकानामष्टौ सागरोपमाणि सर्वेषां ॥४२॥ . इति तत्त्वार्धाधिगमे मोक्षशास्त्रे चतुर्थोऽध्यायः ॥४॥ * अजीवकाया धर्माधर्माकाशपुद्गलाः॥१॥ द्रव्याणि ॥२॥ जीवाश्च ॥३॥ नित्यावस्थितान्यरूपाणि ॥४॥ रूपिणः पुद् गलाः ॥ आआकाशादेकद्रव्याणि।।६॥निष्क्रियाणि च।। असं *ख्येयाः प्रदेशाधर्माधमैकजीवानां ।।८। आकाशस्यानंताः॥ संख्येयासंख्येयाश्च पुद्गलानां ॥१०॥ नाणोः ॥ लोका*काशेऽवगाहः ॥१२॥ धर्माधर्मयोः कृत्स्ने । एकपदेशादिषु । भाज्यः पुद्गलानां॥१६॥असंख्येयेभागादिषु जीवानांप्रदेशसंहारविसर्पाभ्यां प्रदीपवत् ॥१६॥ गतिस्थित्युपग्रहौ धर्माध-५ मयोरुपकारः ॥१७॥ आकाशस्यावगाहः ॥१८॥ शरीरवाङ् । । मनः प्राणापानाः पुद्गलाना॥१९॥ सुखदुःखजीवितमरणो-1 पग्रहाश्च ॥२०॥ परस्परोपग्रहो जीवानां ॥२३॥ वर्तनापरि* णामक्रियापरत्वापरत्वे च कालस्य ॥२२॥ स्पर्शरसगंधवर्ण२. वंतः पुद्गलाः||२३||शब्दवंधसौम्यस्थौल्यसंस्थानमेदतम-1
SR No.010576
Book TitleVruhhajain Vani Sangraha
Original Sutra AuthorN/A
AuthorAjitvirya Shastri
PublisherSharda Pustakalaya Calcutta
Publication Year1936
Total Pages410
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy