________________
wwwwwwwww
vvvvv
vvvvvvvvvvvvvvvvvx.
** * -----
- वृहज्जनवाणीसंग्रह . ३८३ । । हीनमिताः ॥२८॥सौधर्मेशानयोसगिरोपमेऽधिक ॥६॥सान
कुमारमाहेन्द्रयोः सप्ता॥ ३०॥ त्रिसप्तनवैकादशत्रयोदशपंचदशमिरधिकानि तु ॥३१॥ आरणाच्युतादूर्ध्वमेकैकेन नवसु । । अवेयकेषु विजयादिषु सर्वार्थसिद्धौ च ॥३२॥ अपरा पल्योप- 1 ममधिकं ।।३३|| परतः परतः पूर्वापूर्वानंतराः ॥३४॥ नार
काणां च द्वितीयादिषु ॥३५॥ दशवर्षसहस्राणि प्रथमायां * ॥३६॥ भवनेषु च ॥३७॥ व्यंतराणां च ॥४०॥ तदष्टभागोऽ * परा ॥४१॥ लोकांतिकानामष्टौ सागरोपमाणि सर्वेषां ॥४२॥
. इति तत्त्वार्धाधिगमे मोक्षशास्त्रे चतुर्थोऽध्यायः ॥४॥ * अजीवकाया धर्माधर्माकाशपुद्गलाः॥१॥ द्रव्याणि ॥२॥
जीवाश्च ॥३॥ नित्यावस्थितान्यरूपाणि ॥४॥ रूपिणः पुद्
गलाः ॥ आआकाशादेकद्रव्याणि।।६॥निष्क्रियाणि च।। असं *ख्येयाः प्रदेशाधर्माधमैकजीवानां ।।८। आकाशस्यानंताः॥
संख्येयासंख्येयाश्च पुद्गलानां ॥१०॥ नाणोः ॥ लोका*काशेऽवगाहः ॥१२॥ धर्माधर्मयोः कृत्स्ने । एकपदेशादिषु ।
भाज्यः पुद्गलानां॥१६॥असंख्येयेभागादिषु जीवानांप्रदेशसंहारविसर्पाभ्यां प्रदीपवत् ॥१६॥ गतिस्थित्युपग्रहौ धर्माध-५ मयोरुपकारः ॥१७॥ आकाशस्यावगाहः ॥१८॥ शरीरवाङ् । । मनः प्राणापानाः पुद्गलाना॥१९॥ सुखदुःखजीवितमरणो-1
पग्रहाश्च ॥२०॥ परस्परोपग्रहो जीवानां ॥२३॥ वर्तनापरि* णामक्रियापरत्वापरत्वे च कालस्य ॥२२॥ स्पर्शरसगंधवर्ण२. वंतः पुद्गलाः||२३||शब्दवंधसौम्यस्थौल्यसंस्थानमेदतम-1