SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ Navvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvu0-Ja.. । ३८२ बृहज्जैनवाणीसंग्रह * दशाष्टपंचद्वादशविकल्पाः कल्पोपपन्नपर्यंताः ॥३॥ इंद्रसा• मानिकत्रायस्त्रिंशत्पारिषदात्मरक्षलोकपालानीकप्रकीर्णका*भियोग्यकिल्विषिकाश्चैकशः ॥४॥ त्रायस्त्रिंशल्लोकपाल वा व्यंतरज्योतिष्काः ॥५॥ पूयोर्वीन्द्राः ॥६॥ कायप्रवीचारा आ ऐशानात् ।। ७ ।। शेषाः स्पर्शरूपब्दमनःप्रवीचाराः ।।८।। परेऽप्रवीचाराः ॥९॥ भवनवासिनोसुरनागविद्युत्सुपर्णाग्निवातस्तनितोदधिद्वीपदिक्कुमाराः||१०|व्यंतराः । किन्नरकिंपुरुषमहोरगगंधर्वयक्षराक्षसभूतपिशाचाः ॥ ११ ॥ ज्योतिष्काः सूर्याचन्द्रमसौ ग्रहनक्षत्रप्रकीर्णकतारकाश्च ॥१२॥ मेल्प्रदक्षिणा नित्यगतयो नृलोके।। तत्कृतः कालविभागः ॥ वहिरवस्थिताः ॥१५॥ वैमानिकाः ॥ १६ ॥ कल्पोपपन्नाः । कल्पातीताश्च ॥१७॥ उपर्युपरि ॥ सौधर्मेशानसानत्कुमारमाहेन्द्रब्रह्मब्रह्मोत्तरलांतवकापिष्ठशुक्रमहाशुक्रशतारसहस्रारे- १ बानतप्राणतयोरारणाच्युतयोर्नवसु अवेयकेषु विजयवैजयंतजयंतापराजितेषु सर्वार्थसिद्धौ च ॥ १९॥ स्थितिप्रभावसुखद्युतिलेश्या विशुद्धींद्रियावधिविषयतोधिकाः ॥ गतिशरीरपरिग्रहाभिमानतो हीनाः ॥ २१॥ पीतपनशुक्ललेश्या द्वित्रिशेषेषु ॥२२॥ प्राग्वेयकेभ्यः कल्पाः ॥२०॥ ब्रह्मलोकालया लोकांतिकाः ||२४|| सारस्वतादित्यवह्वयरु*णगर्दतोयतुषिताव्यावाधारिष्टाश्च ॥२५॥ विजयादिषु द्विचका रमाः॥२६॥ औपपादिकममुष्येभ्यः शेषास्तिर्यग्योनयः ॥२७॥ । स्थितिरसुरनागसुपर्णद्वीपशेषाणां सागरोपम-त्रिपल्योपमा ।
SR No.010576
Book TitleVruhhajain Vani Sangraha
Original Sutra AuthorN/A
AuthorAjitvirya Shastri
PublisherSharda Pustakalaya Calcutta
Publication Year1936
Total Pages410
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy