SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ -- -- --- - --- - वृहज्जैनवाणीसंग्रह ३८१ ॥ तन्मध्ये योजनं पुष्करं ॥ १७ ॥ तद्विगुणद्विगुणा हृदाः पुष्कराणि च ॥ १८ ॥ तन्निवासिन्यो देव्यः श्रीहीतिकीर्तिबुद्धिलक्ष्म्यः पल्योपमस्थितयः ससामानिकपरिप काः॥१९॥ गंगासिंधुरोहिद्रोहितास्याहरिद्धरिकांतासीतासी- तोदानारीनरकांतासुवर्णरूप्यकूलारक्तारक्तोदाः सरितस्त मध्यगाः ॥ २०॥ द्वयोर्द्वयोः पूर्वाः पूर्वगाः ॥२१॥ शेषा* स्त्वपरगाः ॥२२॥ चतुर्दशनदीसहस्रपरिवृता गंगासिंध्वदयो नद्यः ॥ २३॥ भरतः षड्विंशतिपंचयोजनशतवि। स्तारः षट्चकोनविंशतिभागा योजनस्य ॥२४॥ तद्विगुण द्विगुणविस्तारा वर्षधरवर्षा विदेहहांताः ॥२५॥ उत्तरा * दक्षिणतुल्याः ||२६|| भरतैरावतयोवृद्धिहासौ षट्समयाभ्याहै मुत्सपिण्यवसर्पिणीभ्यां ॥२७॥ ताभ्यामपरा भूमयोऽवस्थ* ताः॥२८॥ एकद्वित्रिपल्योपमस्थितयो हैमवतकहारिवर्षकदैवकुरवकाः ॥२९॥ तथोत्तराः ॥३०॥ विदेहेषु संख्येय कालाः ॥३१॥ भरतस्य विष्कमो जंबूद्वीपस्य नवतिशतभा-. * गः ॥३२॥ द्विीतकीखंडे ॥३३॥ पुष्कराढ़े च ॥३४॥ प्रा* इमानुषोत्तरान्मनुष्यः ॥३५॥ आर्याम्लेच्छाश्च ॥३६॥ भरतैरावतविदेहाः कर्मभूमयोऽन्यत्र देवकुरूत्तरकुरुभ्यः ।। ॥३५॥ नृस्थिती परावरे त्रिपल्योपमांतर्मुहूर्ते ॥३८॥ तिर्यग्यो निजानां च ॥३९॥ इति तत्त्वार्थधिगमे मोक्षशास्त्रे तृतीयोऽध्यायः ॥३॥ । देवाश्चतुर्णिकायाः ॥१॥आदितस्त्रिषु पीतांतलेश्याः ॥२॥
SR No.010576
Book TitleVruhhajain Vani Sangraha
Original Sutra AuthorN/A
AuthorAjitvirya Shastri
PublisherSharda Pustakalaya Calcutta
Publication Year1936
Total Pages410
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy