SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ *** वृहज्जैनवाणीसंग्रह ३८० ^^^^^AAAAAA AM शुभं विशुद्धमव्याघाति चाहारकं प्रमत्तसंयतस्यैव ॥ ४९ ॥ नारकसंमूच्छिनो नपुंसकानिं ॥५०॥ न देवाः ॥५१॥ शेषास्त्रिवेदाः ||५२॥ औपपादिकचरमोत्तमदेहाऽसंख्येयवर्षायुपोऽनपत्रर्त्यायुषः ॥५३॥ Ar AAAA . the theme the p इति तत्त्वार्थाधिगमे मोक्षशास्त्रे द्वितीयोऽध्यायः ||२|| रत्तशर्करावालुकापंकधूमतमो महातमः प्रभा भूमयो घनांवाताकाशप्रतिष्ठाः सप्ताऽधोऽधः ॥ १ ॥ तासु त्रिंशत्पंचवि शतिपंचदशदशत्रिपंचे।नैकनरकशतसहस्राणि पंच चैव यथाक्रमं ||२|| नारका नित्याऽशुभतरलेश्या परिणामदेह वेदनाविक्रियाः ॥३॥ परस्परोदीरितदुःखाः || ४ || संक्लिष्टाऽसुरोदीरितदुःखाश्च प्राक् चतुर्थ्याः ॥५॥ तेष्वेक त्रिसप्तदश सप्तदश द्वाविंशतित्रयस्त्रिंशत्सागरोपमा सत्वानां परा स्थितिः ||६|| जंबूद्वीपलवणोदादयः शुभनामानो द्वीपसमुद्राः ||७|| द्विद्विर्विष्कंभाः पूर्वपूर्वपरिक्षेपिणो वलयाकृतयः ||८|| तन्मध्यमेरुनाभिर्वृत्तो योजनशतसहस्र विष्कंभो जंबूद्वीपः ||९|| भरतहैमवत हरिविदेह रम्यक हैरण्यवतैरावतवर्षाक्षेत्राणि ॥ १० ॥ तद्विभाजिना: पूर्वापरायता हिमवन्महाहिमवन्निषिधनीलरुक्मिशिखरिणो वर्षधरपर्वताः॥११॥ हे मार्जुनतपनीयवैडूर्यरजतहेममयाः ॥१२॥ मणिविचित्रपाश्री उपरिमूले च तुल्यविस्ताराः ॥ १३ ॥ पद्ममहापद्म तिगिछ केशरिमहा पुंडरीकपुंडरीका हृदास्तेषामुपरि ||१४|| प्रथमो योजन सहस्रायामस्तदर्द्धविष्कंभो हृदः ||१५|| दशयोजनावगाहः ॥ १६ ॥ र सत्र मे
SR No.010576
Book TitleVruhhajain Vani Sangraha
Original Sutra AuthorN/A
AuthorAjitvirya Shastri
PublisherSharda Pustakalaya Calcutta
Publication Year1936
Total Pages410
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy