________________
वृहज्जैनवाणीसंग्रह
३७६ उपयोगो लक्षणम् ।।८॥स द्विविधोऽष्टचतुर्भेदः ॥९॥संसारि। णो मुक्ताश्च ॥१०॥ सनमस्कोऽमनस्काः ॥११॥ संसारिणस्त्रसस्थावराः॥१२॥ पृथिव्यप्तेजोवायुवनस्पतयः स्थावराः
॥१३॥ द्वीन्द्रियादयस्त्रसाः ॥१४॥ पञ्चन्द्रियाणि ॥१५॥ । द्विविधानि ॥१६॥ निवृत्युपकरणे द्रव्येन्द्रियम्।।१७।। लब्ध्युपयोगो भावेन्द्रियम् ॥१८॥ स्पर्शनरसनघ्राणचक्षुश्रोत्राणि ॥१९॥ स्पर्शरसगंधवर्णशब्दास्तदर्थाः ।।२ ॥ श्रुतमनिन्द्रियस्य ॥२१॥ वनस्पत्यन्तानामेकम् ॥२२॥ कृमिपिपीलिकाभ्रमरमनुष्यादीनामेकैकवृद्धानि ॥२३॥ संज्ञिनः समनस्काः । ॥२४॥ विग्रहगतौ कर्मयोगः ॥२५||अनुश्रेणि गतिः ॥२६॥ अविग्रहा जीवस्य ॥२७॥ विग्रहवती च संसारिणः प्राक् । चतुर्यः ॥२८॥ एकसमयाऽविग्रहा ॥३६॥ एकं द्वौ त्रीन्याऽनाहारकः ॥३०॥ सम्मूर्छनगर्भोपपादाजन्म ॥३१॥ सचि
तशीतसंवृताः सेतरा मिश्राश्चैकशस्तद्योनयः ॥३२॥ जरा-1 * युजांडजपोतानां गर्मः।।३३॥ देवनारकाणामुपपादः ॥३४॥
शेषाणां सम्भूर्छनं ॥३५॥ औदारिकवैक्रियिकाहारकतैजस• कार्मणानि शरीराणि ॥३६॥ परं परं सूक्ष्म ॥३७॥ प्रदेशतोऽ
संख्येयगुणं प्राक्तैजसात् ॥३८॥ अनंतगुणे परे ॥३९॥ अ-१
प्रतीपाते ॥४०॥ अनादिसंबंधे च ॥४१॥ सर्वस्य ॥४२॥ * तदादीनि भाज्यानि युगपदेकस्मिन्नाचतुर्थ्यः ॥४३ निरुप* भोगमंत्यं ॥४४॥ गर्भसंमूर्छनजमाद्यं ॥४५॥ औषपादिकं । | वैक्रियिकं ॥४६॥ लब्धिप्रत्ययं च ॥४७॥ तैजसमपि ॥४८॥