SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ Annnnnnnnnnn ३७८ वृहज्जैनवाणीसंग्रह * विधक्षिप्रानिःसृताऽनुक्तगणां सेतरागाम् ॥१६॥ अर्थस , ॥७॥ व्यञ्जनस्थावग्रहः ॥१४ान चक्षुरनिन्द्रियाभ्याम् ॥१६॥ श्रुतं मतिपूर्व द्यनेकद्वादशभेदम् ॥२०॥ भवप्रत्ययोऽवधिदेवनारकाणाम् ॥२६॥ क्षयोपशमनिमित्तः षड्विकल्पः शेषा णान् ॥२२॥ ऋजुविपुलमती मनापर्ययः ॥२०॥ विशुद्ध्यके प्रतिपाताभ्यां तद्विशेषः ॥२४॥ विशुद्धक्षेत्रस्वामिविषयेभ्यो ऽवधिमनःपर्ययोः ॥२५॥ मतिश्रुतयोनिवन्धो द्रव्येष्वसर्वप- 1 र्यायेषु ॥२६॥ रूतिष्यवधेः ॥२७। तदनन्तभागे मनःपर्य यस्य ॥२८॥ सद्रव्यपर्यायेषु केवलस्य ॥२६॥ एकादीनि । * भाज्यानि युगपदेकस्मिन्नाचतुर्यः ॥३०॥ मतिश्रुतावधयो* विपर्ययश्च ॥३॥ सदसतोरविशेषाद्यदृच्छोपलब्धेरुन्मत्तवत् । ॥३२॥ नैगमसंग्रहव्यवहारर्जुसूत्रशब्दसममिरूदेवभूतानयाः ॥ ___ ज्ञानदर्शनयोस्तत्वं नयानां चेच लक्षणम् । ___ ज्ञानस्य च प्रमाणत्वमध्यायेऽस्मिन्निरूपितम् ।। इति तत्वार्थाधिगमे मोक्षशास्त्र प्रथमोऽध्यायः । __ औपशमिकक्षायिको भाचौं मिश्रश्च जीवस्य स्वतत्त्वमो। दयिकपारिणामिकौ च ॥१॥ द्विनवाष्टादशैकविंशतित्रिभेदा । * यथाक्रमम् ।।२।। सम्यक्त्वचारित्रे ॥३॥ ज्ञानदर्शनदानला-1 भभोगोपभोगवीर्याणि च ॥४॥ ज्ञानाज्ञानदर्शनलब्धयश्चतु*त्रित्रिपंचभेदाः सम्क्त्वचारित्रसंयमासंयमाश्च ॥५॥ गति कषायलिंगमिथ्यादर्शनाऽज्ञानासंयताऽसिद्धलेश्याश्चतुश्चतु* स्न्येकैकैकैकपड्भेदाः॥६॥ जीवभव्याऽभव्यत्वानि च ॥७ ।
SR No.010576
Book TitleVruhhajain Vani Sangraha
Original Sutra AuthorN/A
AuthorAjitvirya Shastri
PublisherSharda Pustakalaya Calcutta
Publication Year1936
Total Pages410
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy