SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ ३२२ वृहज्जैनवाणीसंग्रह यः कामजेता जनसौख्यकारी तं शुद्धभावादजितं नमामि || sarasiarat dr निहत्य कर्मप्रकृतीः समस्ताः । मुक्तिस्वरूप पदवीं प्रपेदे तं संभवं नौमि महानुरागात् ||३|| स्वप्ने यदीया जननी क्षपायां गजादिवह्नयंतमिदं ददर्श । यत्तात इत्याह गुरुः परोऽयं नौमि प्रमोदादभिनंदनं तम् ।। कुवादिवादं जयता महांतं नयप्रमाणैर्वचनैर्जगत्सु । जैनं मतं विस्तरितं च येन तं देवदेवं सुमतिं नमामि ||५|| यस्यावतारे सति पितृधिष्णे ववर्ष रत्नानि हरेर्निदेशात् । धनाधिपः षण्णवमासपूर्व पद्मप्रभं तं प्रणमामि साधुं ॥ ६ ॥ नरेन्द्रसर्पेश्वरनाकनाथैर्वाणी भवंती जगृहे स्वचित्ते । यस्यात्मबोधः प्रथितः सभायामहं सुपार्श्व ननु तं नमामि ॥ सत्प्रातिहार्यातिशयप्रपन्नो गुणप्रवीणो हतदोषसंगः। यो लोकमोहांधतमः प्रदीपश्चन्द्रप्रभं तं प्रणमामि भावात् ||८|| गुप्तित्रयं पंच महाव्रतानि पंचोपदिष्टा समितिश्च येन । माण यो द्वादशधा तपांसि तं पुष्पदंतं प्रणमामि देवं ॥९॥ ब्रह्मत्रतांतो जिननायकेनोत्तम क्षमादिर्दशधापि धर्मः । येन प्रयुक्तो व्रतबंधबुद्ध्या तं शीतलं तीर्थकरं नमामि ॥१०॥ गणेजनानंदकरे घरांते विध्वस्तको प्रशमैकचित्ते । यो द्वादशांगं श्रुतमादिदेश श्रेयांसमानौमि जिनं तमीशं ॥ मुक्तयंगनाया रचिता विशाला रत्नत्रयीशेखरता च येन । यत्कंठमासाद्य बभूव श्रेष्ठा तं वासुपूज्यं प्रणमामि वेगात् ॥ ज्ञानी विवेकी परमस्वरूपी ध्यानी व्रती प्राणिहितोपदेशी । wwwwww
SR No.010576
Book TitleVruhhajain Vani Sangraha
Original Sutra AuthorN/A
AuthorAjitvirya Shastri
PublisherSharda Pustakalaya Calcutta
Publication Year1936
Total Pages410
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy