________________
बृहज्जैनवाणीसंग्रह
.
43333 s
wwwwwwwwwwwwwww
1
३२३
wwwwwwww
मिथ्यात्वघाती शिवसौख्यभोजी बभूव यस्तं विमलं नमामि ॥ आभ्यंतरं बाह्यमनेकधा यः परिग्रहं सर्वमपाचकार ।
यो मार्गमुद्दिश्य हितं जनानां वन्दे जिनं तं प्रणमाम्यनंतं ॥ सार्द्ध पदार्था नव सप्ततच्चैः पंचास्तिकायाश्च न कालकायाः । षड्द्रव्यनिर्णीतिरलोकयुक्तिर्येनोदिता तं प्रणमामि धर्मम् ॥ यश्चक्रवतीं भुवि पंचमोऽभूच्छ्रीनंदनो द्वादशको गुणानां । निधिप्रभुः षोडशको जिनेन्द्रस्तं शांतिनाथं प्रणमामि मेदात् प्रशंसितो यो न विभर्ति हर्ष विराधितो यो न करोति रोषं । शीलव्रताद् ब्रह्मपदं गतो यस्तं कुंथुनाथं प्रणमामि हर्षात् ।। यः संस्तुतो यः प्रणतः सभायां यः सेवितो ऽन्तर्गुणपूरणाय । पदच्युतैः केवलिभिर्जिनस्य देवाधिदेवं प्रणमाम्यरं तम् || रत्नत्रयं पूर्वभवांतरे यो व्रतं पवित्रं कृतवानशेषं । कायेन वाचा मनसा विशुद्धया, तं मल्लिनाथं प्रणमामि भक्त्या ॥ ब्रवन्नमः सिद्धिपदाय वाक्य - मित्यग्रहीद्यः स्वयमेव लोचं । लौकांतिकेभ्यः स्तवनं निशम्यं, बंदे जिनेशं मुनिसुव्रतं तं ॥ विद्यावतं तीर्थकराय तस्मा, याहारदानं ददतो विशेषात् ॥ गृहे नृपस्थाजनि रत्नवृष्टिः, स्तौमि प्रणामान्नयतो नर्मि तम् ॥ राजीमतीं यः प्रविहाय मोक्षे, स्थितिं चकरापुनरागमाय ।
}
सर्वेषु जीवेषु दयां दधान, स्तं नेमिनाथं प्रणमामि भक्तया ॥ सर्पाधिराजः कमठारितोयै, र्ध्यानस्थितस्यैव फणा वितानैः यस्योपसर्ग निरवर्तयत्तं नमामि पार्श्व महतादरेण || भवार्णवे जंतुसमूहमेन, माकर्षयामास हि धर्मपोतात् ।