________________
स
6333
431.
वृहज्जैनवाणीसंग्रह
53www.
wwwww..
त्व० ॥१०॥ सुप्रभातं सुनक्षत्रं मांगल्यं परिकीर्तितं । चतु
विंशतितीर्थानां सुप्रभातं दिने दिने ॥ ११ ॥ सुप्रभातं सुनक्षत्रं श्रेयः प्रत्यभिनंदितं । देवता ऋषयः सिद्धाः सुप्रभातं दिने दिने || १२ || सुप्रभातं तवैकस्य वृषभस्य महात्मनः । येन प्रवर्तित तीर्थ भव्यसच्वसुखावहं ॥ १३ ॥ सुप्रभातं जिनेंद्राणां ज्ञानोन्मीलितचक्षुषां । अज्ञानतिमिरांधानां नित्यमस्तमितोरविः || १४ || सुप्रभातं जिनेंद्रस्य वीरः कमललोचनः ॥ येन कर्माटवी दग्धा शुक्लध्यानोग्रवह्निना ॥ १५ ॥ सुप्रभातं सुनक्षत्रं सुकल्याण सुमंगलं । त्रैलोक्य हितकर्तॄणां जिनानामेव शासनं ॥ १६ ॥ इति ॥
७- आलोचना पाठ ।
यह आलोचनापाठ सामायिक कालमें प्रथमकर्म प्रतिक्रमण कर्म है उस कर्मके आदि वा अन्तमें बोलना चाहिए ।
दोहा-बंदो पांचों परम गुरु, चौबीसों जिनराज । करूं शुद्ध आलोचना, शुद्धि करनके काज ॥१॥
सखी छंद चौदह मात्रा ।
सुनिये जिन अरज हमारी। हम दोष किये अति भारी ॥ तिनकी अब निर्वृत्तिकाज | तुम सरन लही जिनराज ॥२॥ इक वे ते चउ इंद्री वा । मनरहित सहित जे जीवा || तिनकी नहिं करुणा धारी । निरदड़ है घात विचारी | ३ || समरंभ समारंभ आरंभ | मनवचतन कीने प्रारंभ ॥ कृत कारित
4