________________
-
manasa.
IANRAAAAAAAAM..
- --- -------
-- वृहज्जैनवाणीसग्रह , .६-सुप्रभास्तोत्रम् । ॐ यत्वखर्गावतरोत्सवे यदभवजन्माभिषेकोत्सवे यद्दीक्षाग्रह*णोत्सवे यदखिलज्ञानप्रकाशोत्सवे । यन्निवीणगमोत्सवे ।
जिनपतेः पूजाद्भुतं तद्भवैः संगीतस्तुतिमंगलैः प्रसरतां मे * सुप्रभातोत्सवः ॥१॥श्रीमन्नतामरकिरीटमणिप्रभामिरालीढपादयुग ! दुर्धरकर्मदूर । श्री नाभिनंदन ! जिनाजित शंभ
वाख्य ! त्वद्धयानतोस्तु सततं मम सुप्रभातं ॥ २॥ छत्र। त्रयप्रचलचामरवीज्यमानदेवामिनंदन मुने सुमते जिनेंद्र। । पद्मप्रभारुणमणिद्युतिभासुरांग, त्व० ॥ ३॥ अर्हन् सुपाच * कदलीदलवर्णगात्रपालेयतारगिरिमौक्तिकवर्णगौर। चंद्रप्रभ ।
स्फटिक पांडुर पुष्पदंत ! त्व० ॥४॥ संतप्तकांचनरुचे जिनशीतलाख्य श्रेयान्विनष्टदुरिताष्टकलंकपंक बंधूकबंधुररुचे । जिनवासुपूज्य, त्व० ॥५॥ उदंडदर्पकरिपो विमलामलांग
स्थेमन्ननंतजिदनंतसुखांबुराशे । दुष्कर्मकल्मषविवर्जित धर्म* नाथ, त्व० ॥६॥ देवामरीकुसुमसन्निभ शांतिनाथ कुंथो । * दयागुणविभूषणभूषितांग । देवाधिदेव भगवन्नर तीर्थनाथ, त्व० ॥७॥ यन्मोहमल्लमदभंजन मल्लिनाथ क्षेमं करावि
तथशासनसुव्रताख्य। यत्संपदा प्रशमितो नमिनामधेय, त्व In८॥ तापिच्छगुच्छरुचिरोज्ज्वल नेमिनाथ घोरोपसर्ग-1 विजयिन् जिनपार्श्वनाथ । साद्वादसूक्तिमणिदर्पण वर्द्धमान, *
त्व०॥९॥ पालेयनीलहरितारुणपीतमासं यन्मूर्तिमव्यय* सुखावसथं मुनींद्राः । ध्यायंति सप्ततिशतं जिनवल्लभानां * *----
--*