________________
*
--
-
-
-*
.
----- - -
वृहज्जैनवाणीसंग्रह
- २६
vuuvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvu
अथ अंगपूजा। येनकेनापि दुष्टेन पीडितेनापि कुत्रचित् । क्षमा त्याज्या न भव्येन स्वर्गमोक्षाभिलाषिणा ॥१॥ ओं ह्रीं परब्रह्मणे उत्तमक्षमाधर्मा गाय जलं निर्वपामीति स्वाहा। चंदन निर्व० । अक्षतान् निवे० । पुष्पं निव० । चरुं निवे० । दीपं नि० । धूपं । नि० । फलं नि० । अर्घ निर्वापामीति स्वाहा ॥
'उत्तमखममद्दउ अज्जउ सच्चउ पुण सउच्च संजम सुतऊ।। चाउवि आकिंचणु भवभयवंचणु बंभचेर धम्मजु अखऊ.
॥ १ ॥ उत्तमखम तिल्लोयहसारी, उत्तमखम जम्मोवहि* तारी। उत्तमखम रयणयधारी, उत्तमखम दुग्गइदुहहारी * ॥ २॥ उत्तमखम गुणगणसहयारी, उत्तमखम मुणिविंदप
यारी । उत्तमखम बुहयण चिंतामणि, उत्तमखम संपज्जइ थिरमणि ॥ ३॥उत्तमखम महणिज्ज सयलजणु, उत्तमखम मिच्छत्त विहंडणु। जह असमत्थह दोसु खमिज्जइ, जहिं असमत्थह ण वि रूसिज्जइ ।। जहिं आकोसणवयण । सहज्जइ, जहि परदोस ण जण भासिज्जइ । जह चेयणगुण चित्त धरिज्जइ, तहिं उत्तमखम जिणे कहिज्जइ ॥५॥ वृत्ता-इय उत्तमखमजूया सुरखगणूया केवलणाण लह वि
थिरू । हुय सिद्धणिरंजण भवदुहभंजणु अगणियरिमसि पुंगमजि चिरू॥ * ओं ही उत्तम क्षमाधर्मा गायाण निर्वपामीतिखाहा
*
--
-
--
-