________________
AAMANAKAM
२६८ वृहज्जैनवाणीसंग्रह *ओं ह्रीं ,उत्तमक्षमा-मार्दवा-जेव-सत्य-शौच-संयम-तपस्त्यागा-किंचन्य। - ब्रह्मचर्येधर्मेभ्यो जन्मजरामृत्युविनाशनाय जलं निर्वपामीति स्वाहा ॥१॥
श्रीचंदनैहलकुंकुमचंद्रमित्रैःसंवासवासितदिशामुखदिव्यसं। स्थैः । संपूजयामि दशलक्षणधर्ममेकं संसार० ॥ चंदनं ॥ * शाली यशुद्धसरलामलपुण्यपुंजै रम्यैरखंडशशिलक्षणरूपतुल्यैः । * संपूजयामि दशलक्षणधर्ममेकं संसार० । अक्षतं ।। * मंदारकुंदवकुलोत्पलपारिजातः पुष्पैः सुगंधसुरभीकृतमूर्ध
लोकैः । संपूजयामि दशलक्षणधर्ममेकं संसार० । पुष्पं ।। * अत्युत्तमैः रसरसादिकसघजातैनैवेद्यकैश्च परितोषित भव्य*लोकैः। संपूजयामि दशलक्षणधर्ममेकं संसार० । नैवेद्य। । । दीपैविनाशिततमोत्कररुद्यताशैः कर्पूरवर्तिज्वलितोज्वलभा
जनस्थैः । संपूजयामिदशलक्षणधर्ममेकं संसार० । दीपं ।। । कृष्णागरुप्रभृतिसर्वसुगंधद्रव्य पैस्तिरोहितदिशामुखदिव्य
धूमः । संपूजयामि दशलक्षणधर्ममेकं संसार० ॥ धूपं ।। * पूगीलवंगकदलीफलनालिकेरैघ्राणनेत्रसुखदैः शिवदानदक्षैः । संपूजयामि दशलक्षणधर्ममेकं संसार० । फलं।
पानीयस्वच्छहरिचन्दनपुष्पसारैः शालीयतंदुलनिवेद्यसुचन्द्र। दीपैः । धूपैः फलावलिविनिर्मितपुष्पगंधैः पुष्पांजलिमिरपि ।
धर्ममहं समरें । *ओं ही उत्तमक्षमा-मार्दवा-र्जव-सत्य-शौच-संयम-तपस्त्यागा-किंचन्य
ब्रह्मचर्याधर्मभ्यो अनयंपदप्राप्तये अर्थ निर्वपामीति स्वाहा ॥१॥ * KAR-52-252
*