SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ AAAAAAAAAAAAA TAMAANAAAAAAAANAAANAAANAA वृहज्जैनवाणीसंग्रह २३ । सदैव स्मर्यते यत्र सार्हद्भक्तिः प्रकीर्तिता ॥१०॥ ओं ही तयेऽर्घ निर्वगामीति स्वाहा ॥१०॥ निर्गथभुक्तितो मुक्तिस्तस्य द्वारावलोकनं । तभोज्यालाभतो वस्तुरसत्यागोपवासता ॥ तत्पादचंदनापूजा प्रणामो चिनयो नतिः। एतानि यत्र जायते गुरुभक्तिर्मता च सा ॥११॥ ओं ही आचार्यभस्तयेऽर्घ निर्वपामीति स्वाहा ॥ ११ भवस्मृतिरनेकांतलोकालोकप्रकाशिका। प्रोक्ता यत्रार्हता वाणी वर्ण्यते सा बहुश्रुतिः ॥१२॥ ओं ही बहुश्रुतभक्तऽयेथू निवपामोति स्वाहा ॥ १२ ॥ षद्रव्यपंचकायत्वं सप्ततत्वं नवार्थता । कर्मप्रकृतिविच्छेदो यत्र प्रोक्तः स आगमः। १३॥ ओं ही प्रवचनभक्तयेऽचं निर्वपामीति स्वाहा ॥ १३ ॥ अतिक्रमस्तनूत्सर्गः समता वंदना स्तुतिः।। स्वाध्यायः पठ्यते यत्र तदावश्यकमुच्यते ॥१४॥ ओं ही आवश्यकापरिहाणयेऽर्ष निर्वामीति स्वाहा ॥ १४ ॥ जिनस्नानं श्रुताख्यानं गीतवाद्यं च नर्तनं । ___ यत्र प्रवर्तते पूजा सा सन्मार्गप्रभावना ॥ १५॥ ओं ही सन्मार्गप्रभावनायैअर्थ निर्जपामीति स्वाहा १५ ॥ चारित्रगुणयुक्तानां मुनीनां शीलधारिणां। । गौरवं क्रियते यत्र तद्वात्सल्यं च कथ्यते ॥१६॥ ओं ह्रीं प्रवचनवात्सलत्वाया निवपामीति स्वाहा ॥ १६॥
SR No.010576
Book TitleVruhhajain Vani Sangraha
Original Sutra AuthorN/A
AuthorAjitvirya Shastri
PublisherSharda Pustakalaya Calcutta
Publication Year1936
Total Pages410
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy