________________
*-* --
- २६२ वृहज्जैनवाणीसंग्रह
काले पाठस्तवो ध्यानं शास्त्र चिंता गुरौ नुतिः। । यत्रोपदेशना लोके शास्त्रज्ञानोपयोगता ॥ ४ ॥ ___ओं हीं अभीक्ष्णज्ञानोपगाया निर्वामीति स्वाहा ॥४॥
पुत्रमित्रकलत्रेभ्यः संसारविषयार्थतः । में विरक्तिर्जायते यत्र स संवेगो बुधैः स्मृतः॥५॥ . ओं ही संवेगायाधू निर्वपामीति स्वाहा ॥ ५ ॥
जघन्यमध्यमोत्कृष्टपात्रेभ्यो दीयते भृशं । शक्त्या चतुर्विधं दानं साख्याता दानसंस्थितिः॥६॥ _____ओं ह्रीं शक्तितस्त्यागाया निर्वपामीति स्वाहा ॥ ६ ॥ में तपो द्वादशभेदं हि क्रियते मोक्षलिप्सया।
शक्तितो भक्तितो यत्र भवेत् सा तपसः स्थितिः॥७॥ है ओं ही शक्तितस्तपसेऽयं निर्गपामीति स्वाहा ॥ ७ ॥ आर्या-मरणोपसर्गरोगादिष्टवियोगादनिष्टसंयोगात् ।
न भयं यत्र प्रविशति, साधुसमाधिः स विज्ञेयः ॥८॥ A ओं ही साधुसम्माधयेऽम निर्वपामीति स्वाहा ॥ ८ ॥ * अनुष्टुप्-कुष्टोदरव्यथाशूलैर्वातपित्तशिरोतिभिः ।
काशस्खासज्वरारोगैः पीडिता ये मुनीश्वराः ॥ तेषां भैषज्यमाहारं शुश्रूषापथ्यमादरात्। .
यत्रैतानि प्रवर्तते वैयावृत्यं तदुच्यते ॥ ९॥ ओं ही वैयावृत्यकरणायाम निर्वपामीति स्वाहा ॥३॥ । मनसा कर्मणा वाचा जिननामाक्षरद्वयं ।