________________
4
5425
*
vuvvvvvvvvvvvvvvvvv
बृहज्जैनवाणीसंग्रह २६१ ॥ तेजोमयोल्लासशिखैः प्रदीपैः दीपप्रभैर्ध्वस्ततमोवितानैः। दृक्शुद्धिमुख्यानि जिनेन्द्रलक्ष्म्या० ॥ दीपं ।। कर्पूरकृष्णागरुचूर्णरूपैथुपैर्हताशाहुतदिव्यगंधैः ।
दृक्शुद्धिमुख्यानि जिनेन्द्रलक्ष्म्या० ॥ धूपं ॥ * सन्मालिकेराक्रमुकाम्रवीजपूरादिभिः सारफलै रसालैः । । दृक्शुद्धिमुख्यानि जिनेन्द्रलक्ष्म्या० ॥ फलं ।। पानीयचंदनरसाक्षतपुष्पभोज्यसद्दीपधूपफलकल्पितमपा
! आईत्यहेत्वमलषोडशकारणानां पूजाविधौ विमलमंगकलमातमोतु ॥
अथ प्रत्येकार्थ। ॥ यदा यदोपवासाः स्युराकण्यते तदा तदा।। । मोक्षसौख्यस्य कर्तृणि कारणान्यपि षोडश ।। (इति पठित्वा यंत्रोपरिपुष्पांजलि क्षिपेतू-यंत्रके ऊपर पुष्प चढाने चाहिये)। । असत्यसहिता हिंसा मिथ्यात्वं च न दृश्यते। * अष्टांग यत्र संयुक्तं दर्शनं तद्विशुद्धये ॥१॥ *ओं ही दर्शनविशुद्धयेऽधं निर्वपामीति स्वाहा ॥१॥ । दर्शनज्ञानचारित्रतपसां यत्र गौरवं । मनोवाक्कायसंशुद्धया साख्याता विनयस्थितिः ॥२॥
ओं ह्रीं विनयसंपन्नतायै अर्धे निवेपामोति स्वाहा ॥२॥ * अनेकशीलसंपूर्ण व्रतपंचकसंयुतं ।। * पंचविंशतिक्रिया यत्र तच्छीलव्रतमुच्यते ॥३॥
मों ही निरतिचारशीलबतायाधं निर्वपामीति स्वाहा ॥३॥ ..