SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ 1 | २६० वृहज्जैनवाणीसंग्रह सोरठा - नंदीश्वर जिनधाम, प्रतिमामहिमाको कहै, 'धानत' लीनों नाम, यह भगति सब सुख करे || ओं ह्रीं श्रीनन्दीश्वरद्वीपे पूर्वपश्चिमोत्तरदक्षिणे द्विपञ्चाशजिनालयस्थजिनप्रतिमाभ्यो पूर्णार्थं निर्वपामीति स्वाहा । ( इत्याशीर्वादः -) १०६ - षोडशकारणपूजा संस्कृत । ऐंद्रं पदं प्राप्य परं प्रमोदं धन्यात्मतामात्मनि मन्यमानः । डक्शुद्धिमुख्यानि जिनेंद्रलक्ष्म्या महाम्यहं षोडशकारणानि ओहों दर्शनविशुद्धयादिषोडशकारणानि ! अत्रावतरत अवतरत संवौ - षट् । अत्र तिष्ठत तिष्ठत ठः ठः । अत्र मम सन्निहितो भवत भवत वषट् । सुवर्ण श्रृंगारविनिर्गताभिः पानीयधाराभिरिमाभिरुच्चैः । दृक्शुद्धिमुख्यानि जिनेंद्रलक्ष्या महाम्यहं ॥१॥ 2 ओं ह्रीं दर्शनविशुद्धि-विनयसम्पन्नता - शीलत्रतेष्वनतीचारा-भीक्ष्णज्ञानोपयोग-संवेग-शक्तितस्त्यागतपः-साधुसमाधि-वैयावृत्यकरणा- ईद्भक्ति बहुश्रुतभक्ति- प्रवचनभक्ति-आवश्यकापरिहाणि मार्गप्रभावना- प्रवचनवात्सल्येति- तीर्थंकरत्वकारणेभ्यो जन्ममृत्युविनाशनाय जलं निर्व० ॥ श्रीखंडपिंडोद्भवचंदनेन, कर्पूरपूरैः सुरभीकृतेन । दृक्शुद्धिमुख्यानि जिनेंद्रलक्ष्म्या० ॥ चंदनं ॥ स्थूरलैर खंडेरमलैः सुगंधैः शाल्यक्षतैः सर्वजगन्नमस्यैः । दृक्शुद्धिमुख्यानि जिनेंद्रलक्ष्म्या० ॥ अक्षतं ॥ गुंजद्द्द्विरेफैः शतपत्रजातीसत्केतकीचंपक मुख्यपुष्पैः । दृक्शुद्धिमुख्यानि जिनेंद्रलक्ष्म्या० ॥ पुष्पं ॥ नवीनपक्कान्नविशेषसारैर्नानाप्रकारैश्वरुभिर्वरिष्ठैः । हृक्शुद्धिमुख्यानि जिनेंद्रलक्ष्म्या० ॥ नैवेद्यं ॥
SR No.010576
Book TitleVruhhajain Vani Sangraha
Original Sutra AuthorN/A
AuthorAjitvirya Shastri
PublisherSharda Pustakalaya Calcutta
Publication Year1936
Total Pages410
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy