SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ **KHRSSRKAR* • वृहज्जैनवाणीसंग्रह' माज्यपूरपूरितैः सुखज्जकैः सुमोदकैः इन्द्रियप्रमूत्करैः सुचारुभिश्चरूत्करः। जैनजन्ममज्जनांभसाप्लवातिपावनं०॥नैवेद्या अधकारभारनाशकारणैर्दशेधनैः रत्नसोमजैः प्रदीप्तिभूपितैः शिखोज्वलैः । जैनजन्ममज्जनांमसा०॥ दीपं ॥ * सिल्हिकागुरूद्भवैः सुधूपकैनभोगतैः गंधवासचक्रकेशवृंदकैः गुणोज्वलैः । जैनजन्ममज्जनांमसाप्लवातिपावनं० ॥धूपं आम्रदाडिमैः सुमोचचोचकैः शुभैः फलैः मातुलिंगनारिकेलपूगचूतकादिभिः जैनजन्ममज्जनांभसाप्लवातिपावनं०फलंग जलगंधाक्षतैपुष्पैश्चरुदीपसुधूपकैः । । फलैरुत्तारयाम्य विद्युन्मालिप्रवर्तनां । अर्ध । अथ जयमाला। स्तुवे मंदिरपंचमंसद्गुणौधं, सुमुक्त्यंगचैत्यालयं भासुरांगम् । चलद्रत्नसोपानविद्याधरीश, नमोदेवनागेद्रमत्येंद्रव॒दम् ।। भद्रशालाभिधारण्यसंशोभित, कोकिलानां कलालापसंकूजित । पुष्पकराओँचलसंस्थितं मन्दिरं, चंचलामालिनं पूजयेसुन्दरम् ॥२॥ नन्दनैनंदितानेकलोकाकरै,-जमानसदाशोकवृक्षोत्करैः ॥ पुष्क० ॥३॥ सौमनस्यैर्वनैः कल्पवृक्षादिभिः, भ्राजमानबुधागारकेत्वादिभिः । पुष्क०॥ . ऊर्ध्वगः पांडुकैः काननैर्राजितं, पांडुकाख्याशिलाभिः । * समालिंगित । पुष्क० ॥ निर्जितानेकरत्नप्रभाभासुरं, दिक्चतुष्काश्रितार्हत्प्रभामासुरम् । पुष्क०॥ पत्ता-घंटातोरणतालिकाब्जकलशैः छत्राष्टद्रव्यैः परैः। ।
SR No.010576
Book TitleVruhhajain Vani Sangraha
Original Sutra AuthorN/A
AuthorAjitvirya Shastri
PublisherSharda Pustakalaya Calcutta
Publication Year1936
Total Pages410
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy