SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ wwwwwwwwwwwwwwwwwwwwwwwwwwwwwwww wwwwwwwwwwwwwwwwwwwwwwwwwwww २४६ वृहज्जैनवाणीसंग्रह * ओं ही मंदिरमेरुसम्बन्धिभद्रशाल-नंदन-सौमनस-पांडुकवनसम्वन्धि- 4 । पूर्वदक्षिणपश्चिमोत्तरस्थजिनचैत्यालयस्थजिनविवेभ्यो अध्य० ॥ सर्वत्रता धिप सार सर्वसौख्यकरं सतां। पुष्पांजलिव्रतं पुष्पाग्रष्माकं शास्वतीं श्रिय।(इत्याशीर्वादः) । अथ पंचमविद्युन्मालिमेरुपूजा। जिनान्संस्थापयाम्यत्रा,-बानादिविधानतः। ' पुष्करापश्चिमाशास्थां, विद्युन्माली प्रवर्तिनः॥१॥ * ओं ही विद्युन्मालिमेरुसम्बन्धिजिनप्रतिमासमूह ! अत्र अवतर अवतर।। संवौषट् । ओं ह्रीं विद्युन्मालिमेरुसम्बन्धिजिनप्रतिमासमूह ! अन्न तिष्ठ । * तिष्ठ । ठः ठः । ओं ही विद्युन्मालिमेरुसम्बान्धजिनप्रतिमासमूह ! अत्र । * मम सन्निहितो भव भव । वषट् । निर्मलैः सुशीतलैर्महापगाभवैर्वनैः, शांतकुंभकुंभगैर्जगजनांगतापहैः । जैनजन्ममजनांभसाप्लातिपावनं, पंचमं । । सुमंदिर महाम्यहं शिवपदम् ॥ ओं ह्रीं विद्युन्मालिमेरुसंबंधिभद्रशाल-नन्दन-सौमनस-पांडुकवनसम्व*न्धिपूर्वपश्चिमोत्तरस्थजिनचेत्यालस्थजिनविस्वेभ्यो जलं० ।। • चंदनैः सुचन्द्रसारमिश्रितैः सुगंधिभिरकवेणुमूलभूतवर्जितै । गुणोज्वलैः । जैनजन्ममजनांभसाप्लवातिपावनं० ॥चंदन। इंदुरश्मिहारयष्टिहेमभासभासितैरक्षतैरखंडितैः सलक्षितै- 1 मनप्रियः । जैनजन्ममज्जनांभसाप्लवातिपावनं० ॥अक्षतं ॥ गंधलुब्धषट्पदैः सुपारिजातपुष्पकैः पारिजातकुंददेवपुष्पमालतीभवैः । जैनजन्ममज्जनांभसाप्लवातिपावनं० ॥पुष्पा
SR No.010576
Book TitleVruhhajain Vani Sangraha
Original Sutra AuthorN/A
AuthorAjitvirya Shastri
PublisherSharda Pustakalaya Calcutta
Publication Year1936
Total Pages410
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy