SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ अ- 5225*R KK* NAANAAhemAnAnanANNARANNnAAAAAAAAAAAAAAAAAAAAAAAAAAAMANN ___ वृहज्जैनवाणीसंग्रह २४५ ॥ नारिंगपुंगपनसाम्रसुमोचचोचः श्रीलांगलप्रमुखभव्यफलैः । सुरम्यैः। मेरुं यजेऽखिलसुरेंद्र समर्चनीयं० ॥ फलं॥ जलैः सुगन्धाक्षतचारुपुष्पै. नैवेद्यदीपैर्वरधूपवनः। फलैर्महा यवतारयामि, श्रीरत्नचन्द्रोयतिवृंद सेव्यं ॥अध। अथ जयमाला। प्रोद्यत्षोडशलक्षयोजनमिति श्रीपुष्कराईस्थितः।। । श्रीमत्पूर्वविदेहमंदिरगिरिदेवेंद्रवृंदाचितः॥ चंचत्पंचसुवर्णरत्नजटतो माभ्रमौद्योर्जित-स्तत्संबधिजिनौकसां गुणगणां संस्तौम्यहं सर्वदा ॥ १॥ देवविद्याधरासुरसंचर्चित किन्नरीगीतकलगानसंगॅमितं । नर्तितानेकदेवांगनासुंदर है श्रीजिनागारवारं भजे भासुरं ॥ २॥ जन्मकल्याणसंमोहितामरवलं, दर्शितानेकदेवांगनासुंदरं । प्रोल्लसत्केतुमालालयैः सुंदरं, श्रीजिनागार० ॥३॥ धूपघटधूपितावासशोभावरं, रत्नसंभर्जितालिभिराशाकुलं । । अष्टमंगलमहाद्रव्यचयसुंदरं, श्रीजिनागार० ॥४॥ तालवीणामृदंगादिपटहस्वरं, कल्पतरुपुष्पवापीतडागावरं ।। * चारणार्द्धिमुनिसंगतासाधरं, श्रीजिनागार० ॥५॥ रुचिरमणिमयैर्गोपुरैसंयुतं,प्रेमहावलीमुक्तिमालाभृतं । ' तुंगतोरणलसद्धटिकाभंगुरं, श्रीजिनागार० ॥६॥ ' घत्ता-विविधविषयभव्यं भव्यसंसारतारं, शतमखशत-* पूज्यं प्राप्तसज्ञानपारं । विषयविषमदुष्टाव्यालपक्षीशमीश जिनवरनिकर त रत्नचन्द्रोऽभजेहं॥ * - - -- -- - --*
SR No.010576
Book TitleVruhhajain Vani Sangraha
Original Sutra AuthorN/A
AuthorAjitvirya Shastri
PublisherSharda Pustakalaya Calcutta
Publication Year1936
Total Pages410
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy