________________
AARAAAAAAAAAAAAAAAAAAAAAJ
बृहज्जैनवालीसग्रह ओं ही मदिरमेरुसंबंधिजिनप्रतिमासमूह ! अत्र अवतर अवतर सं-4 । बौषट् ।ओं ही मंदिरमेरुसंबंधिजिनप्रतिमासमूह ! अत्र तिष्ठ तिष्ठ ठः ठः। की ओं ह्रीं मंदिरमेरुसंबंधिजिनप्रतिमासमूह ! अत्र मम सन्निहितो भव । । भव वषट् ।
गंगागतैर्जलचयः सुपवित्रतांगैः । रम्यै सुशीतलतरैर्भव। * तापभेद्यैः । मेरुं यजेऽखिलसुरेद्रसमर्चनीयं, श्रीमंदिरं चित
तपुष्करद्वीपसंस्थम् ॥ 1 ओं ह्रीं मंदिरमेरुसम्बन्धिभद्रशाल-नन्दन-सौमनस-पाण्डुकवनसंवन्धिपूर्वदक्षिणपश्चिमोत्तरस्थजिनचैत्यालयस्थजिनविम्वेभ्यो जलं निर्व॥ काश्मीरकुंकुमरसैर्हरिचंदनाद्यैः, गंधोत्कटैर्वनभवैधनसारमित्रैः । मेरुं यजेऽखिलसुरेंद्रसमर्चनीयं०॥चन्दनं ॥२॥ चंद्रांशुगौरविहितैः कलमाक्षतोषै, ओणमियरवितथैविमलै-- रखंडैः । मेरुं यजेऽखिलसुरेंद्र समर्चनीय, श्रीमन्दिरं०॥अक्षता • गंधागतालिनिवहै शुभचंपकादि, पुष्पोत्करैरमरपुष्पयुतैर्म
नोझैः । मेरुं यजेऽखिलसुरेंद्र समर्चनीयं, श्रीमंदिरं०॥पुष्पं०॥
स्वर्णादिपात्रनिहितैघृतपक्वखंडैर्नानाविधैर्युतवरै रसनेंद्रियेष्टैः । । मेरुं यजेऽखिलसुरेंद्र समर्चनीयं० ॥ नैवेद्य ॥
कर्पूरदीपनिचयनिहितांधकार, रुद्भासिनीशनिकरैः शुभकीलजालैः । मेरुं यजेऽखिलसुरेंद्र समर्चनीय० ॥ दीपं॥ * कालागुरुत्रिदशदारसुचन्दनादि, द्रव्योद्भवैः सुभगगंधसु* धूपधुमैः । मेरु यजेऽखिलसुरेंद्रसमचनीय, श्रीमन्दिरं०॥धूप ।