________________
vvvvvvvvv
wwwwwww
वृहज्जैनवाणीसंग्रह
२४३ । बहुमचकुंदहिं धर्मजिन, रत्नप्पह जिणशांति जिंणदजिणदह पयकमलो । इह० ॥ ८ ॥ युक्तय फुल्लय कुंथुजिणुं, अरु । *जिणपास जिणंदजिणंदह पयकमलो । इह० ॥९॥ मल्लिय हुल्लिय मल्लिजिणु, मुनिसुव्रत जिनहुल्ल जिणंदह । पयकमलो। इह ॥ १० ॥ नमिजिणवर केवलयाही, जापे अजितजिणंद जिणंदह पयककमलो ।इह० ॥११॥ पाडलहुल्लिय पासजिन, वढमान कमलोहि जिंणदजिणदह पयकमलो । इह० ॥१२॥ पापनेहु पुजहु अवले, अवनिअवर
अभ्रयारि जिणंदह पयकमलो । इह०॥ १३ ॥ गुरुपयपुंजह । 'तिनिलए, अवनिपडहु संसार जिणंदह पय कमलो । इह०५ ॥ ॥१४॥इह रयणांजलि विणयसहु, जो जिणनाही होइ । जिणदह पयकमलो । इह० ॥ १५ ॥ भाद्रशुक्ल सुपंचमिए, पंचदिवस कारेह जिणंदह पयकमलो । इह कुसुमांजलि०॥१६॥
घत्ता-यावंति जिनचैत्यानि विद्यते भुवनत्रये । ___तावति सततं भक्त्या त्रिपरीत्या नमाम्यहं ॥१७॥ 4 ओं ह्रीं मंदिरमेरुसंबंधिभद्रशाल-नन्दन-सौमनस-पांडुकवनसंबंधि* पूर्वदक्षिणपश्चिमोत्तरस्थजिनचैत्यालयस्थजिनबिंबेभ्यः पूर्णा नि० ॥
सर्वव्रतादिकं सारं सर्वसौख्यंकरं सतां । पुष्पांजलिव्रतं पुष्यायुष्माकं शास्वतीं श्रियं ॥इत्याशीर्वादः । . अथ चतुर्थ मंदिरमेरु पूजा। ।
जिनान्संस्थापयाम्यत्रा, हानादिविधानतः। * मेरुमन्दिर नामानं, पुष्पांजलिविशुद्धये ॥ १ ॥ * -
*