________________
wwwwwwwwwwwwwwwwwwwwwwe
NAVING
* - ---- - - -
२१४ बृहज्जैनवाणीसंग्रह . + आर्यावृत्तं तव पादौ मम हृदये मम हृदयं तव पदद्वये ।
लीनं । तिष्ठतु जिनेंद्र ! तावद्यावनिर्वाणसंप्राप्तिः ॥१०॥ । अक्खरपयत्थहीण मत्ताहीणं च ज मए भणियं । तं खमउ । का माणदेव य मज्झवि दुक्खक्खयं दितु ॥११॥ दुःक्खखओ। * कम्मखओ, समाहिमरणं च बोहिलाहो य । मम होउ जगदबंधव तव, जिणवर चरणसरणेण ॥२॥ .
संस्कृतप्रार्थना। त्रिभुवनगुरो ! जिनेश्वर! परमानंदैककारणं कुरुस्व । मयि किंकरेत्र करुणा यथा तथा जायते मुक्तिः ॥१३॥ निविष्णोहं नितरामर्हन् बहुदुक्खया भवस्थित्या। अपुनर्भवाय
भवहर ! कुरु करुणामत्र मयि दीने ॥१४॥ उद्धर मां पति* तमतो विषमाद् भवकूपतः कृपां कृत्वा। अर्हन्नलमुद्धरणे त्व। मसीति पुनः पुनर्वच्मि ॥१५॥ त्वं कारुणिकः स्वामी स्व। मेव शरणं जिनेश ! तेनाहं । मोहरिपुदलितमानं फूत्करण। * तव पुरः कुर्वे ॥१६॥ ग्रामपतेरयि करुणा परेण केनाप्युपद्रते हैं
पुंसि । जगतां प्रभो ! न किं तव, जिन ! मयि खलु कर्मभिः ।
प्रहते ७१॥ अपहर मम जन्म दयां, कृत्वैत्येकवचसि वक्त* व्यं । तेनानिदग्ध इति मे देव ! बभूव पलापित्वम् ॥ १८ ॥
तब जिनवर चरणाब्जयुगं करुणामृतशीतलं यावत् । संसारतापतप्तः करोमि हृदि तावदेव सुखी ॥१९॥ जगदेकशरण
भगवन् ! नौमि श्रीपअनंदितगुणौष ! किं बहुना कुरु । करुणामत्र जने शरणमापन्ने ॥२०॥ (परिपुष्पांजलिं क्षिपेत् ) ।
*
** K
KR*