SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ * KKR- RHKKRAK-* , बृहज्जैनवाणीसंग्रह २१३ । न्द्रगणैश्च । शांतिकरं गणशांतिमभीप्सुः षोडशतीर्थकरं प्रण* मामि॥२॥ दिव्यतरुसुरपुष्पसुवृष्टिदुंदुमिरासनयोजनघोषौ।। आतपवारणचामरयुग्मे यस्य विभाति च 'मंडलतेजः ॥३॥ तं जगदर्चितशांतिजिनेद्रं शांतिकरं, शिरसा प्रणमामि । सर्व* गणाय तु यच्छतु शांतिं मह्यमरं पठते परमां च ॥४॥ - बसंततिलका छंद-येऽभ्यर्चिता मुकुटकुंडलहाररत्नैःश* क्रादिमिः सुरगणैः स्तुतपादपद्माः। ते मे जिनाः प्रवरवंश जगत्प्रदीपास्तीर्थकराः सततशांतिकरा भवंतु ॥५॥ । इन्द्रवज्रा-सपूजकानां प्रतिपालकानां यतीन्द्र सामान्य तपोधनानां । देशस्य राष्ट्रस्य पुरस्य राज्ञः करोतु शांति । । भगवान् जिनेन्द्रः ॥६॥ 4 स्रग्धरावृत्त-क्षेमं सर्वप्रजानां प्रभवतु बलवान् धार्मिको । * भूमिपालः । काले काले च सम्यग्वर्षतु मघवा व्याधयो यांतु, नाश । दुर्भिक्षं चौरमारी क्षणमपि जगतां मास्मभूज्जीवलोके, जैनेन्द्रं धर्मचक्र प्रभवतु सततं सर्वसौख्यप्रदायि ॥७॥ १ अनुष्टुप-प्रध्वस्तपातिकमाणः केवलज्ञानभास्कराः। कुर्वतु जगतः शांति वृषभाद्या जिनेश्वराः ॥८॥ प्रथम करणं चरणं द्रव्यं नमः ।। अथेष्ट प्रार्थना। शास्त्राभ्यासो जिनपतिनुतिः संगतिः सर्वदायः । सदव*त्तानां गुणगणकथादोषवादे च मौनं । सर्वस्यापि प्रियहितवचो भावना चात्मतत्त्वे । संपातां मम भवभवे यावदेतेऽपवर्गः ॥९॥
SR No.010576
Book TitleVruhhajain Vani Sangraha
Original Sutra AuthorN/A
AuthorAjitvirya Shastri
PublisherSharda Pustakalaya Calcutta
Publication Year1936
Total Pages410
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy