________________
AAAAAAAAnnnnnnnNA0AM
१ २१२ वृहज्जैनवाणीसंग्रह
गणे । गठ मग्गाण जीवाण पहदेसया, बंदिमो ते उचल्झाय * अम्हे सया ॥४॥ उग्गतवयरणकरणेहिं झीणं गया, धम्म
वरझाणसुक्केकझाणंगया । णिन्भरं तघसिरीएसमालिंगया, साहओ ते महामोक्खपहमग्गया ॥५॥ एण थोत्रेण जो पंचगुरु बंदये, गुरुयसंसारघणवेल्लि सो छिंदए। लहइ सो सिद्ध
सुक्खाइवरमाणणं, कुणइ कम्मिधणं पुंजपजालणं ॥६॥ । आर्या-अरिहा सिद्धाइरीया, उवज्झाया साहु पंचपरमिट्टी।
एयाण णमुक्कारो, भवे भवे मम सुहं दितु ॥ . ओं ही अहेत्सिद्धाचार्योपाध्यायसर्वसाधुपंचपरमेष्ठिभ्योऽयं निर्वपा० ॥ . इच्छामि भंते पचगुरुभत्तिकाओसग्गो कओ तस्सालो चेओ अट्टमहापाडिहेरसंजुत्ताणं अरहंताणं । अहगुणसंप-1 ण्णाण उड्ढलोयम्मि पइडियाणं सिद्धाणं। अपवयणमाउस* जुत्ताणं आइरीयाणं । आयारादिसुदणाणोवदेसयाणं. उव। ज्झायाणं । तिरयणगुणपालणरयाणं सच्चसाहूणं । णिचकालं
अच्चेमि पुजेमि बंदामि णमस्सामि, दुक्खक्खओ कम्म
खओ बोहिलाहो सुगइगमणं समाहिमरणं जिणगुणसंपत्ति * होउ मज्झं । इत्याशीर्वादः। (पुष्पांजलिं क्षिपेत् )
९३-शांतिपाठ। (शांतिपाठ बोलते समय दोनों हाथोंसे पुष्पवृष्टि करते रहना चाहिये ) __ दोधकवृत्तं-शातिजिनं अशिनिर्मलवक्त्रम्, शीलगुणव्रतसंयमपात्रम् । अष्टशतार्चितलक्षणगात्रम्, नौमि जिनोत्तम-* मम्बुजनेत्रम् ॥१॥ पंचममीस्पितचक्रधराणां पूजितमिंद्रनरेRRC-RSHAN