SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ AAAAAAAAnnnnnnnNA0AM १ २१२ वृहज्जैनवाणीसंग्रह गणे । गठ मग्गाण जीवाण पहदेसया, बंदिमो ते उचल्झाय * अम्हे सया ॥४॥ उग्गतवयरणकरणेहिं झीणं गया, धम्म वरझाणसुक्केकझाणंगया । णिन्भरं तघसिरीएसमालिंगया, साहओ ते महामोक्खपहमग्गया ॥५॥ एण थोत्रेण जो पंचगुरु बंदये, गुरुयसंसारघणवेल्लि सो छिंदए। लहइ सो सिद्ध सुक्खाइवरमाणणं, कुणइ कम्मिधणं पुंजपजालणं ॥६॥ । आर्या-अरिहा सिद्धाइरीया, उवज्झाया साहु पंचपरमिट्टी। एयाण णमुक्कारो, भवे भवे मम सुहं दितु ॥ . ओं ही अहेत्सिद्धाचार्योपाध्यायसर्वसाधुपंचपरमेष्ठिभ्योऽयं निर्वपा० ॥ . इच्छामि भंते पचगुरुभत्तिकाओसग्गो कओ तस्सालो चेओ अट्टमहापाडिहेरसंजुत्ताणं अरहंताणं । अहगुणसंप-1 ण्णाण उड्ढलोयम्मि पइडियाणं सिद्धाणं। अपवयणमाउस* जुत्ताणं आइरीयाणं । आयारादिसुदणाणोवदेसयाणं. उव। ज्झायाणं । तिरयणगुणपालणरयाणं सच्चसाहूणं । णिचकालं अच्चेमि पुजेमि बंदामि णमस्सामि, दुक्खक्खओ कम्म खओ बोहिलाहो सुगइगमणं समाहिमरणं जिणगुणसंपत्ति * होउ मज्झं । इत्याशीर्वादः। (पुष्पांजलिं क्षिपेत् ) ९३-शांतिपाठ। (शांतिपाठ बोलते समय दोनों हाथोंसे पुष्पवृष्टि करते रहना चाहिये ) __ दोधकवृत्तं-शातिजिनं अशिनिर्मलवक्त्रम्, शीलगुणव्रतसंयमपात्रम् । अष्टशतार्चितलक्षणगात्रम्, नौमि जिनोत्तम-* मम्बुजनेत्रम् ॥१॥ पंचममीस्पितचक्रधराणां पूजितमिंद्रनरेRRC-RSHAN
SR No.010576
Book TitleVruhhajain Vani Sangraha
Original Sutra AuthorN/A
AuthorAjitvirya Shastri
PublisherSharda Pustakalaya Calcutta
Publication Year1936
Total Pages410
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy