________________
wwwww
वृहज्जैनवाणीसंग्रह
२११ ।। धवलमंगलगानरवाकुले जिनगृहे जिनहेतुमहं यजे ॥१॥ ओं ही दर्शनविशुद्धयादिषोडशकारणेभ्यो अर्घ निर्वपामीति स्वाहा ।।।
९०-दशलक्षणधर्मका अर्ध । उदकचन्दतन्दुलपुष्पकैश्चरुसुदीपसुधूपफलायकैः । धवलमंगलगानरवाकुले जिनगृहे जिनधर्ममहं यजे॥ ओं ही अहन्मुखकमलसमुभूतोत्तामामार्दवाजवसौचसत्यसंयमतपस्त्यागाकिंचन्यब्राह्मचयेदशलाक्षणिकधर्मेभ्यो अर्घ निर्वपामीति स्वाहा ।
९१-रत्नत्रयका अर्थ । उदकचन्दनतन्दुलपुष्पकैश्चरुसुदीपसुधूपफलाकैः ।
धवलमंगलगानरवालेजिनगृहेजिनरत्नमहं यजे ॥ * ओं ही अष्टांगसम्यग्दर्शनाय अष्टविधसम्यज्ञानाय त्रयोदशप्रकारसम्यकू। चारित्राय अर्थ निर्बपामीति स्वाहा ॥ . ९२-अथ पंचपरमेष्ठिजयमाला।
मणुय-णाइन्द-सुरधरियछत्तत्तया, पंचकल्लाणसुक्खावली पत्तया । दसणं गाण झाणं अणतं बलं, ते जिणा दितु में । अम्हं वरं मगलं ॥१॥ जेहिं झाणग्गिवाणेहि अइथडयं, जम्मजस्मरणणय रनयं दद्वयं । जेहिं पत्तं सिवं सासयं ठाणयं, है
ते जिणादितु सिद्धावरं णाणयं ॥२॥ पंचहाचारपंचग्गि सं। साहया, वारसंगाइ सुयजलहिं अवगाहया । मोक्खलच्छी महंती महंते सया, मरिणो दितु मोक्खं गया संगया ॥३॥
घोरसंसारभीमाड वीकाणणे, तिक्खवियरालणहपावपंचा*---
----- -- ra..