________________
AAN
। २१० वृहज्जैनवाणीसग्रह
८८-अथ सिद्धपूजाका भावाष्टक ।। निजमनोमणिभाजनभारया, समरसैकसुधारसधारया।। । सकलबोधकलारमणीयकं, सहजसिद्धमहं परिपूजये ॥जलं सहजकर्मकलकविनाशनैरमलभावसुवासितचंदनैः। अनुप
मानगुणावलिनायक, सहजसिद्धमहं परिपूजये॥ चंदनम् ॥ • सहजभावसुनिर्मलतंदुलैः सकलदोषविशालविशोधनैः ।। * अनुपरोधसुवोधनिधानकम्, सहज सिद्धमहं परिपूजये ।। अक्ष० । समयसारसुपुष्पसुमालया, सहजकर्मकरेण विशोधया। । परमयोगवलेन वशीकृतम्, सहजसिद्धमहं परिपूजये ।पुष्पा अकृतबोधसुदिव्यनिवेधकैर्विहितजातजरामणांतकैः। निरवधिमचुरात्मगुएलायं, सहजसिद्धमहं परिपूजये ।।नैवेद्य। सहजरत्नरुचिप्रतिदीपकै, रुचिविभूतितमःम बनाशनैः।। निरवधिस्वविकाशप्रकाशनैः, सहजसिद्धमहं परिपूजये||दीपम्।। निजगुणाक्षयरूपसुधूपनैः, स्वगुणघातिमलप्रविनाशनैः।। विशदवोधसुदीर्घसुखात्मकम्, सहजसिद्धमहं परिपूजये ॥धूप। परमभावफलावलिसम्पदा, सहजभावकुभावविशोधया। निजगुणास्फुरणात्मनिरंजनम्, सहजसिद्धमहं परिपूजये फलं १ नेत्रोन्मीलिविकाशभावनिवहैरत्यन्तबोधाय वै । वागंधाक्षतपुष्पदामचरुकै सद्दीपधूपैम्फलैः ॥ यश्चितामणिशुद्धभावपरमज्ञानात्मकैरर्चयेत् । सिद्धं स्वादुमगाधबोधमचलं संचर्चयामो वयम् ॥९॥ इति ॥
८९-सोलहकारणका अध। उदकचन्दनतन्दुलपुष्पकैवरुसुदीपसुधूपफलार्यकैः । SARKARKAR