________________
वृहज्जैनवाणीसंग्रह
AAAA
जिनाय । तीर्थंकराय जिनविंशविहरमानैः, संचर्चयामि पद० 11 ओं ह्रीं विद्यमानविंशतितीर्थंकरेभ्यः कामवाणविध्वंसनाय पुष्पं नि० ॥४॥ नैवेद्यकैः शुचितरैर्धृतपस्वखंडे, क्षुधादिरोगहरिदोषविनाशनाय । तीर्थंकराय जिनविंशविहरमानैः, संचर्चयामि पद ० ॥ ओं ह्रीं विद्यमानविंशतितीर्थंकरेभ्यः क्षुधारोगविनाशनाय नैवेद्य निव० ! दीपैर्मदीपितजगत्त्रयरश्मिपुञ्ज, दूरीकरोतितममोह विनाशनाय । तीर्थंकराय जिनविंशविहरमानैः संचचयामि पद ० ॥ ओं ही विद्यमानविंशतितीर्थकरेभ्यो मोहांधकारविनाशनाय दीपं नि० ॥६॥ कर्पूरकृष्णांगुरुचूर्णरूपै, धूपैः सुगंधकृतसारमनोहराणि । तीर्थकराय जिन विंशविहरमानैः, संचचयामि पदपंकज ० ॥ ओं ह्रीं विद्यमानविंशतितीर्थंकरेभ्योऽकर्मविध्वंसनाय धूपं निर्वपा० ॥७॥ ॥
1
"
^^^^^
१६६
AAAAAAAAV
नारिंगदाडिममनोहर श्रीफलाद्यैः, फलंअभीष्टफलदायकप्राप्तमेव । तीर्थंकराय जिनविंशविहरमानैः, संचर्चयामि पद० ॥ ओं ह्रीं विद्यमानविंशतिथंकरेभ्यो मोक्षफलप्राप्तये फलं निर्वपा० ||८|| जलस्यगंधाक्षतपुष्पचरुभिः, दीपस्य धूपफलमिश्रितमर्घपात्रैः । अ करोमि जिनपूजनशांतिहेतोः संसारपूर्णाकुरुसेविकानां ॥ ओं ह्रीं विद्यमानविंशतितोर्थकरेभ्योऽनर्धपदप्राप्तये अर्घ्यं निर्वपामी० ॥ ॥
अथ जयमाला |
दोहा - दीप अढाई मेरु पुनि, तीर्थकर हैं वीस ।
तिनको नित प्रति पूजिये, नमो जोरिकर सीस ॥१॥ प्रथम सीमंदिर स्वामि, युगमंदिर त्रिभुवनधनिये । बाहु